SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥५७९॥ ..00000000000000000000000000000000000000000000 आयाण मेयं, अणभिग्गहिय सिज्जासणियस्स अणुच्चाकूइयस्स अणट्ठाबंधियस्स अमियासणियस्स अणातावियस्स। उपवेशने च कन्थ्वादिविराधनोत्पत्तेः (आयाणमेयं ) कर्मणां दोषाणां वा आदानमुपादानकारणं, एतद् अनभिगृहीतशय्यासनिकत्वं, तदेव दृढयति ( अणभिग्गहियसिज्जासयणियस्स ) अनभिगृहीतशय्यासनिक इति प्राग्वत् तस्य (अणुचाकुइयरस) उच्चा हस्तादि यावत् येन पिपीलिकादेर्वधो न सादेर्वा दंशो न स्यात् , अकुचा कुच परिस्पन्दे इति वचनात् परिस्पन्दरहिता निश्चलेति यावत्, ततः कर्मधारयः, एवंविधा शय्या कम्बिकादिमयी सा न विद्यते यस्य अनुच्चाकुचिको नीचसपरिस्पन्दशय्याकस्तस्य (अणटाबंधियस्स ) अनर्थकम्बन्धिनः, पक्षमध्ये अनर्थकं निष्प्रयोजनं एकवारोपरि हौ त्रीश्चतरो वारान् कम्बास बन्धान ददाति, चतुरुपरि बहूनि अडकानि वा बध्नाति, तथा च स्वाध्यायविघ्नपलिमन्थादयो दोषाः, यदि चैकानिकं चम्पकादिपढें लभ्यते तदा तदेव ग्राह्यं, बन्धनादिपलिमन्थपरिहारात् ( अमियासणियरस ) अमितासनिकस्य अबद्धासनस्य मुहुर्मुहुः स्थानात्स्थानान्तरं गच्छतो हि सत्त्ववधः स्यात, अनेकानि वा आसनानि सेवमानस्य (अणाताविअस्स) संस्तारकपात्रादीनां आतपेड 0000000000000000000000000000000000000000000000000000 ॥५७९॥ in Education For Private Personel Use Only Mw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy