SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ कप० सुबो. ॥५८५॥ 9000०००००००००००००००००००००००००००००000000000000000000 से णं अकप्पेणं " अज्जो वयसित्ति" वत्तव्वे सिया, जेणं निग्गंथो वा (२) परं पज्जोसवणाओ अहिगरणं वयड, सेणं नजहियव्वे सिया ॥५८॥ वयइ) यश्च साधुः साध्वी वा पर्युषणातः परं क्लेशकारि वचनं वदति (से णं अकप्पेणं 'अज्जो वयसित्ति' वत्तव्वे सिया) स एवं वक्तव्यः स्यात् , हे आर्य वं अकल्पेन अनाचारेण वदासि, यतः पर्युषणादिनतोऽर्वाग् तदिने एव वा यदधिकरणं उत्पन्नं तत् पर्यषणायां क्षमितं, यच्च त्वं पर्युषणातः परं अपि अधिकरणं वदसि, सोऽयमकल्प इति भावः (जे णं निग्गंथो वा निगंथी वा परं पज्जोसवणाओ अहिगरणं वयइ से णं निजहियब्वे सिया) यश्चैवं निवारितोऽपि साधुर्वा साध्वी वा पर्युषणातः परं अधिकरणं वदति स निर्वृहितव्यस्ताम्बूलिकपत्रदृष्टान्तेन सवाद् बहिः कर्त्तव्यः, यथा ताम्बूलिकेन विनष्टं पत्रं अन्यपत्रविनाशनभयाद् बहिः क्रियते, तहदयमप्यनन्तानुबन्धिक्रोधाविष्टो विनष्ट एवेत्यतो बहिः कर्त्तव्य इति भावस्तथान्योऽपि द्विजदृष्टान्तो यथा| खेटवास्तव्यो रुद्रनामा द्विजो वर्षाकाले केदारान् ऋष्टुं हलं लात्वा क्षेत्रं गतो हलं वाहयतस्तस्य गली बलीबई उपविष्टस्तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा क्रुद्धेन तेन केदारत्रयमृत्खण्डैरेवाहन्यमानो मृत्खण्डस्थगितमुखः 0000000000000000000000000000000000000000000 Jain Education inmarg For Private & Personel Use Only wjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy