SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ कल्प० || सुबो. ॥५८४॥ 00000000000000000000000000000000000000000000000000001 मासिए खुरमुंडे, अद्धमासिए कत्तरिमुंडे, छम्मासिए लोए, संवच्छरिए वा थेरे कप्पे ॥५७॥ वासावा० नो कप्पइ निग्गंथाण वा (२) परं-पज्जोसवणाओ अहिगरणं वइत्तए, जे णं निग्गंथो वा (२) परं पज्जोसवणाओ अहिंगरणं वयइ विशेषतः (मासिए खुरमुंडे ) असहिष्णुना मासि मासि मुण्डनं कारणीयं ( अद्धमासिए कत्तरिमुंडे ) यदि कर्त्तर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीय, क्षुरकर्त्तर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासङ्ख्यं लघुगुरुमाप्तलक्षणं ज्ञेयं (छम्मासिए लोए) पाण्मासिको लोचः ( संवच्छरिए वा थेरकप्पे ) स्थविराणां वृद्धानां जराजर्जरवेनाऽसामर्थ्याद दृष्टिरक्षार्थ च संवच्छरिए वा थेरकप्पत्ति' सांवत्सरिको वा लोचः स्थविरकल्पे स्थितानामिति, अर्थात्तरुणानां चातुर्मासिक इति ॥ ५७ ॥ (वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंथाण वा निग्गंथीण वा) नों कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ अहिगरणं वइत्तए) पर्युषणातः परं अधिकरणं राटिस्तत्करं वचनमपि अधिकरणं तद वक्तुं न कल्पते (जेणं निगंथो वा निगंथी वा परं पजोसवणाओ अहिगरणं 00000000000000000000000000000000000000000 ||||५८४॥ Jain Education in For Private & Personel Use Only Mw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy