________________
0000000004
कल्प.
॥३७७॥
00000000000000000000000000000000000000000..
| लिखितं, तत्पुस्तकान्तरे त्रिनवतिवर्षाधिकनवशतवर्षातिक्रमे इति दृश्यते, इति भावः, अन्ये पुनर्वदन्ति, अयं || | सुबो.
अशीतितमे संवत्सरे इति कोऽर्थः-पुस्तके कल्पलिखनस्य हेतुभूतः, अयं श्रीवीरात् दशमशतस्य अशीतितमसंवत्स| रलक्षण: कालो गच्छति, · वायणंतरे ' इति कोऽर्थः-एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यद्वाचनान्तरं तस्य पुनर्हेतुभूतो दशमशतस्य अयं त्रिनवतितमः संवत्सरः,तथा चायमर्थः-नवशताशीतितमवर्षे कल्पस्य पुस्तके लिखनं, नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षद्वाचनेति, तथोक्तं श्रीमुनिसुन्दरसूरिभिः स्वकृतस्तोत्ररत्नकोशे-वीरात्रिनन्दाङ्क (९९३ ) शरद्यचीकरत् । त्वच्चैत्यपूते ध्रुवसेनभूपतिः ॥ यस्मिन महैः संसदि कल्पवाचना-माद्यां तदानन्दपुरं न कः स्तुते ॥ १ ॥ पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एव–'व. लहीपुरंमि नयो' इत्यादिवचनात् , तत्त्वं पुनः केवलिनो विन्दतीति ॥ १४८ ॥ ॥ इति श्रीवीरचरित्रं समाप्तम् ॥
|||३७७॥
000000000000000000000000000000000000000000000000
Jain Education Intel
!
For Private & Personel Use Only
jainelibrary.org