SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 0000000004 कल्प. ॥३७७॥ 00000000000000000000000000000000000000000.. | लिखितं, तत्पुस्तकान्तरे त्रिनवतिवर्षाधिकनवशतवर्षातिक्रमे इति दृश्यते, इति भावः, अन्ये पुनर्वदन्ति, अयं || | सुबो. अशीतितमे संवत्सरे इति कोऽर्थः-पुस्तके कल्पलिखनस्य हेतुभूतः, अयं श्रीवीरात् दशमशतस्य अशीतितमसंवत्स| रलक्षण: कालो गच्छति, · वायणंतरे ' इति कोऽर्थः-एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यद्वाचनान्तरं तस्य पुनर्हेतुभूतो दशमशतस्य अयं त्रिनवतितमः संवत्सरः,तथा चायमर्थः-नवशताशीतितमवर्षे कल्पस्य पुस्तके लिखनं, नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षद्वाचनेति, तथोक्तं श्रीमुनिसुन्दरसूरिभिः स्वकृतस्तोत्ररत्नकोशे-वीरात्रिनन्दाङ्क (९९३ ) शरद्यचीकरत् । त्वच्चैत्यपूते ध्रुवसेनभूपतिः ॥ यस्मिन महैः संसदि कल्पवाचना-माद्यां तदानन्दपुरं न कः स्तुते ॥ १ ॥ पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एव–'व. लहीपुरंमि नयो' इत्यादिवचनात् , तत्त्वं पुनः केवलिनो विन्दतीति ॥ १४८ ॥ ॥ इति श्रीवीरचरित्रं समाप्तम् ॥ |||३७७॥ 000000000000000000000000000000000000000000000000 Jain Education Intel ! For Private & Personel Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy