SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ कंल्प ० ॥३७६॥ Jain Education Int No200.00 100000 वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इति दीसइ ॥ १४८ ॥ यद्यपि एतस्य सूत्रस्य व्यक्त्या भावार्थो न ज्ञायते, तथापि यथा पूर्वटीकाकारैव्याख्यातं तथा व्याख्यायते, तथाहिअत्र केचिदन्ति यत्कल्पसूत्रस्य पुस्तक लिखनकालज्ञापनाय इदं सूत्रं श्रीदेव धिंग णिक्षमाक्षमणैर्लिखितं, तथा चायमर्थो यथा श्रीवीरनिर्वाणादशीत्यधिक नववर्षशतातिक्रमे पुस्तकारूढः सिद्धान्तो जातस्तदा कल्पोऽपि पुस्तकारूढो जातः इति, तथोक्तं – वल्लहिपुरंमि नयरे । देवद्विपमुहसयलसङ्केहिं ॥ पुत्थे आगमलिहिओ । नवसय असीआओ वीराओ ॥ 9 अन्ये वन्दति — नवशत अशीतिवर्षे । वीरसेनाङ्गजार्थमानन्दे || सङ्घसमक्षं समहं । प्रारब्धं वाचितुं विज्ञैः ॥ १ ॥ इत्याद्यन्तर्वाच्यवचनात् श्रीवीरनिर्वाणादशीत्यधिक नववर्षशतातिक्रमे कल्पस्य सभासमक्षं वाचना जाता, तां ज्ञापयितुं इदं सूत्रं न्यस्तमिति, तत्त्वं पुनः केवलिनो विदन्तीति ( वायणंतरे पुण अयं तेणउए संच्छरे काले गच्छइ इति दीसइ ) वाचनानन्तरे | पुनरयं त्रिनयतितः संवत्सरः कालो गच्छतीति दश्यते, अत्र केचिदन्ति वाचनान्तरे कोऽर्थः ! प्रत्यन्तरे ‘तेणउए’ इति दृश्यते, यत् कल्पस्य पुस्तके लिखनं, पर्षदि वाचनं वा अशीत्यधिकनवशतवर्षशतातिक्रमे इति कचित् पुस्तके 11 For Private & Personal Use Only सुत्रो • ॥३७६० www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy