________________
कल्प०
1000000000000000000000000000000000000000000000000000
विभावमाणे (२) कालगए विइक्कंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे ॥१४७॥ समणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पही
णस्स नववाससयाइं विइकंताइं, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, मरुदेव्यध्ययनं ( विभावमाणे विभावेमाणे) विभावयन् विचारयन् ( कालगए) भगवान् कालगतः (विइकंते) संसारायतिक्रान्तः ( समुज्जाए) सम्यग ऊर्च यातः (छिन्नजाइजरामरणबंधणे) छिन्नानि जातिजरामरणबन्धनानि यस्य स तथा, (सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे ) सिडः, बुद्धः, मुक्तः, कर्मणामन्तकृत् , सर्वसन्तापरहितः ( सव्वदुक्खप्पहीणे ) सर्वदःखानि प्रक्षीणानि यस्य स तथा, ॥ १४७ ॥ अथ भगवतो निर्वाणकालस्य पस्तकलिखनादिकालस्य च अन्तरमाह
(समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (जाव सम्बदुक्खपहीणस्स) यावत् सर्वदुःखप्रक्षीणस्य (नव वाससयाई विइकंताइं) नव वर्षशतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स ) दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छो काले गच्छइ) अयं अशीतितमः संवत्सरः कालो गच्छति,
0000000000000000000000000000000000
३७५॥
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org