SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥३७॥ .0000000000000000000000000000000000000000000000000 छटेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूसकालसमयंसि संपलिअंकनिसन्ने पणपन्नं अज्झयणाइं कल्लाणफलविवागाइं, पणपन्नं अज्झयणाई पावफलविवागाई, छत्तीसं च अपुट्ठवागरणाइं वागरित्ता पहणं नाम अज्झयणं अबीए) एकः सहायविरहात् , अद्वितीय एकाकी एव, नतु ऋषभादिवद्दशसहस्रादिपरिवार इति, अत्र कविःयन्न कश्चन मुनिस्त्वया समं । मुक्तिमापदितैरर्जिनैरिव ॥ दुष्षमासमयभाविलिङ्गिनां । व्यञ्जि तेन गुरुनिर्व्यपेक्षता ॥ १॥ (छटेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन जलरहितेन (साइणा 'नक्खत्तेणं जोगमुवागएणं) स्वातिनक्षत्रेण सह चन्द्रयोग उपागते सति ( पच्चूसकालसमयंसि ) प्रत्यूषकाले, चतुर्घटिकावशेषायां रात्रौ ( संपलिअंकनिसन्ने) संपल्यङ्कासनेन निषण्णः, पद्मासननिविष्टः (पणपन्नं अज्झयणाई कल्लाणफलविवागाई) पञ्चपञ्चाशदध्ययनानि कल्याणं पण्यं तस्य फलविपाको येषु तानि कल्याणफलविपाकानि (पणपन्नं अज्झयणाई पावफलविवागाइं) पञ्चपञ्चाशत् अध्ययनानि पापफलविपाकानि ( छत्तीसं अपटुवागरणाई) षट्त्रिंशत् अपृष्टव्याकरणानि, अपृष्टान्युत्तराणि ( वागरित्ता ) व्याकृत्य कथयित्वा (पहाणं नाम अज्झयणं ) प्रधानं नाम अध्ययनं, एकं 000000000000000000000000000000000000000000000000004 ।।३७४ For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy