________________
कल्प ०
॥३७३॥
Jain Education I
सामन्नप
इम
देसूणाई तीसं वासाई केवलिपरियागं पाउ णित्ता, बायालीसं वासाई रियागं पाउणित्ता, बावन्तरि वासाइं सव्वाउयं पालइत्ता, खीणे वेय णिज्जाउनाम ओप्पणी दुसमसुसमाए समाए बहुविइकंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं पावाए मज्झिमाए हत्थिवालस्स रन्नो रज्जुगसभाए एगे अबीए
( देसूणाई तीसं वासाई ) किञ्चिदूनानि त्रिंशद्वर्षाणि ( केवलिपरियागं पाउणित्ता ) केवलिपर्यायं पालयित्वा ( बयालीसं वासाई ) द्विचत्वारिंशद्वर्षाणि ( सामन्नपरियागं पाउणित्ता ), चारित्रपर्यायं पालयित्वा ( बाबत्तरि वासाईं सव्वाउयं पालइत्ता ) द्विसप्तति वर्षाणि सर्वायुः पालयित्वा ( खीणे वेयणिज्जाउनामगुत्ते ) क्षीणेषु सत्सु वेदनीय १ आयु २ र्नाम ३ गोत्रेषु ४ चतुर्षु भवोपग्राहिकर्मसु ( इमीसे ओसपिणीए ) अस्यां अवसर्पिण्यां (दुसमसुसमा समाए ) दुप्पमसुषमा इति नामके चतुर्थे अरके ( बहु विइकंताए ) बहु व्यतिक्रान्ते सति ( तिहिं वासेहिं अडनवमेोह य मासेहिं सेसेहिं ) त्रिषु वर्षेषु सार्द्धाष्टसु च मासेषु शेषेषु सत्सु ( पावाए मञ्झिमाए ) पापायां मध्यमायां ( हत्थिवालस्स रन्नो ) हस्तिपालस्य राज्ञः ( रज्जुगसभाए ) लेखकसभायां ( एगे
For Private & Personal Use Only
सुबो•
॥३७३ ॥
ww.jainelibrary.org