SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥ ३७२ ॥ Jain Education Inte जात्र तच्चाओ पुरिसजुगाओ जुगंत चउवासपरियाए अंतमकासी ॥ १४६ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवासमज्झे वसित्ता, साइरेगाई दुवालस वासाई छउमत्थपरियागं पाउणित्ता, विशेषास्तानि च क्रमवर्त्तीनि, तत्साधर्म्यद्ये कर्मवर्त्तिनो गुरुशिष्यादिरूपाः पुरुषास्तेऽपि युगानि तैः प्रमिता अन्तद्भूमिर्या सा युगान्तकृद्भूमिः ॥ पर्यायः प्रभोः केवलित्वकालस्तं आश्रित्य अन्तकृद्भूमि: पर्यायान्तकृद्भूमिः, तत्राद्यां निर्दिशति ( जात्र तचाओ पुरिसजुगाओ जुगंतगडभूमी) इह पञ्चमी द्वितीयार्थे ततो यावत् तृतीयं पुरुष एव युगं | जम्बूस्वामिनं यावद् युगान्तकृद्भूमिः ( चउवासपरियाए अंतमकासी ) ज्ञानोत्पत्त्यपेक्षया चतुर्वर्षपर्याये च भगवति अन्तमकार्षीत् कश्चित् केवली मोक्षं अगमत् प्रभोर्ज्ञानानन्तरं चतुर्षु वर्षेषु मुक्तिमार्गो वहमानो जातो, जम्बूस्वामिनं यावच्च मुक्तिमार्गे वहमानः स्थित इति भावः ॥ १४६ ॥ ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः ( तीसं वासाई ) त्रिंशद्वर्षाणि ( अगारवासमझे वसित्ता ) गृहस्थावस्थामध्ये उषित्वा (साइरेगाई दुवालस वासाई ) समधिकानि द्वादश वर्षाणि (छउमत्थपरियागं पाउणित्ता) छद्मस्थपर्यायं पालयित्वा For Private & Personal Use Only सुबो० ||३७२ ॥ 3 t jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy