SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 000000000 कल्प सबो. ॥२२१॥ 0000000000000000000000000000000000000000000000000000 यस्मा देवं कुर्व-न्नुचिताऽनुचितं न चिन्तयसि ॥ ७ ॥ अथ किं कुर्वे क च वा। गच्छामि वदामि कस्य वा || पुरतः ॥ दुर्दैवतेन दग्धा । जग्धा मुग्धाधमेन पुनः ॥ ८ ॥ किं राज्येनाप्यमुना । किं वा कृत्रिमसुखैर्विषयजन्यैः | ॥ किं वा दुकूलशय्या-शयनोहवशर्महर्येण ॥ ९॥ गजवृषभादिस्वप्नैः । सूचितमुचितं शूचिं त्रिजगदय॑म्॥ || त्रिभवनजनासपत्नं । विना जनानन्दि सुतरत्नम् । १० । युग्मम् ॥ धिक् संसारमसारं । धिक् दुःखव्याप्तविषयसुखलेशान् ॥ मधुलिप्तखडधारा-लेहनतुलितानहो लुलितान् ॥११॥ यहा मयका किञ्चि-त्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यद् ऋषिभिः । प्रोक्तमिदं धर्मशास्त्रेषु ।। १२ ॥ पसुपक्खिमाणुसाणं । बाले जोवि हु विओअए । पावो । सो अणवच्चो जायइ । अह जायइ तो विवज्जिज्जा ।। १३ ।। तत् पट्टका मया किं । त्यक्ता वा त्याजिता अधमबुद्ध्या ॥ लघुवत्सानां मात्रा । समं वियोगः कृतः किंवा ॥१४॥ तेषां दुग्धापायोऽकारि मया कारितोऽथवा लोके ॥ किं वा सबालकोन्दुरबिलानि परिपूरितानि जलैः ॥ १५॥ किंवा साण्डशिशून्यपि। खगनीडानि प्रपातितानि भुवि ॥ पिकशुककुर्कुटकादेर्बालवियोगोऽथवा विहितः॥ १६ ॥ किं वा बालकहत्या ||२२१॥ कारि सपत्नीसताद्यपरि दुष्टम् ॥ चिन्तितमचिन्त्यमपि वा। कृतानि कि कार्मणादीनि ॥ १७॥ किं वा गर्भस्तम्भ 100000000000000000000000000000000000 Jain Education inte For Private Personal Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy