________________
000000000
कल्प
सबो.
॥२२१॥
0000000000000000000000000000000000000000000000000000
यस्मा देवं कुर्व-न्नुचिताऽनुचितं न चिन्तयसि ॥ ७ ॥ अथ किं कुर्वे क च वा। गच्छामि वदामि कस्य वा || पुरतः ॥ दुर्दैवतेन दग्धा । जग्धा मुग्धाधमेन पुनः ॥ ८ ॥ किं राज्येनाप्यमुना । किं वा कृत्रिमसुखैर्विषयजन्यैः | ॥ किं वा दुकूलशय्या-शयनोहवशर्महर्येण ॥ ९॥ गजवृषभादिस्वप्नैः । सूचितमुचितं शूचिं त्रिजगदय॑म्॥ || त्रिभवनजनासपत्नं । विना जनानन्दि सुतरत्नम् । १० । युग्मम् ॥ धिक् संसारमसारं । धिक् दुःखव्याप्तविषयसुखलेशान् ॥ मधुलिप्तखडधारा-लेहनतुलितानहो लुलितान् ॥११॥ यहा मयका किञ्चि-त्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यद् ऋषिभिः । प्रोक्तमिदं धर्मशास्त्रेषु ।। १२ ॥ पसुपक्खिमाणुसाणं । बाले जोवि हु विओअए । पावो । सो अणवच्चो जायइ । अह जायइ तो विवज्जिज्जा ।। १३ ।। तत् पट्टका मया किं । त्यक्ता वा त्याजिता अधमबुद्ध्या ॥ लघुवत्सानां मात्रा । समं वियोगः कृतः किंवा ॥१४॥ तेषां दुग्धापायोऽकारि मया कारितोऽथवा लोके ॥ किं वा सबालकोन्दुरबिलानि परिपूरितानि जलैः ॥ १५॥ किंवा साण्डशिशून्यपि। खगनीडानि प्रपातितानि भुवि ॥ पिकशुककुर्कुटकादेर्बालवियोगोऽथवा विहितः॥ १६ ॥ किं वा बालकहत्या
||२२१॥ कारि सपत्नीसताद्यपरि दुष्टम् ॥ चिन्तितमचिन्त्यमपि वा। कृतानि कि कार्मणादीनि ॥ १७॥ किं वा गर्भस्तम्भ
100000000000000000000000000000000000
Jain Education inte
For Private Personal Use Only
jainelibrary.org