SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ६॥२२२॥ ooooooooooooooooooooooooooo Me wooooooo न-शातनपातनमुखं मया चके ।। तनमन्त्रभेषजान्यपि । किं वा मयका प्रयुक्तानि ॥ १८ ॥ अथवा भवान्तरे किं । मया कृतं शीलखण्डनं बहुशः ॥ यदिदं दुःखं तस्मा-हिना न सम्भवति जीवानाम् ॥ १९ ॥ यतः-कुरंडरंडत्तणदुब्भगाइ । वंझत्तनिंदुविसकन्नगाइ ॥ लहति जम्मंतरभग्गसीला । नाऊण कुज्जा दढसीलभावं ॥ २० ॥ एवं चिन्ताक्रान्ता । ध्यायन्ती म्लानकमलसमवदना ।। दृष्टा शिष्टेन सखी-जनेन | तत्कारणं पृष्टा ॥२१॥ प्रोवाच साश्रलोचन-रचना निःश्वासकलितवचनेन ॥ किं मन्दभागधेया । वदामि यज्जीवितं मेऽगात् ॥ २२॥ सख्यो जगरथ रे सखि । शान्तममङ्गलमशेषमन्यदिह ॥ गर्भस्य तेऽस्ति कुशलं । न वेति वद कोविदे सत्यम् ॥ २३ ॥ सा प्रोचे गर्भस्य च । कुशले किमकुशलमस्ति मे सख्यः ।। इत्याद्युक्त्वा मूर्छा-मापन्ना पतति भूपीठे ॥२४॥ शीतलवातप्रभतिभि-रुपचारैर्बहुतरैः सखीभिः सा ॥ संप्रापितचैत-न्योत्तिष्ठति विलपति च पुनरेवम् ॥ २५ ॥ गरुए अणोरपारे । रयणनिहाणे असायरे पत्तो । छिद्दघडो न भरिज्जइ । ता किं दोसो जलनिहिस्स ॥ २६॥ पत्ते वसन्तमासे । रिद्धिं पावन्ति सयलवणराई |॥ ज न करीरे पत्तं । ता किं दोसो वसंतस्स ॥ २७ ॥ उत्तुंगो सरलतरू । बहुफलभारेण नमिअसव्वंगो ॥ 000000000000000000000000000000000000000000000000000 २ २।। १८ Jain Education inte For Private & Personel Use Only Bw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy