SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥२२३॥ ००००००००००००००००0000000000 &00000000000000000000000000 | ॥तंपि य सिद्धत्थरायवरभवणं उवरयमुइंगतंतीतलतालनाडइज्जजणमणुण्णं कुज्जो फलं न पावइ । ता किं दोसो तवररस ॥ २८ ॥ समीहितं यन्न लभामहे वयं । प्रभो न दोषस्तव कर्मणो मम ॥ दिवाप्युलूको यदि नावलोकते । तदा स दोषः कथमंशुमालिनः ॥ २९ ॥ अथ मे मरणं शरणं । किं करणं विफलजीवितव्येन।तत् श्रुत्वेति व्यलपत् । सख्यादिः सकलपरिवारः ॥ ३० ॥ हा किमुपस्थितमेतत् । निष्कारणवैरिविधिनियोगेन ।। हा कुलदेव्यः क्व गताः। यदुदासीनाः स्थिता यूयम् ॥ ३१ ॥ अथ तत्र प्रत्यहे । विचक्षणाः कारयन्ति कुलवृद्धाः॥ शान्तिकपौष्टिकमन्त्रो–पयाचितादीनि कृत्यानि ।। ३२ ॥ पृच्छन्ति च दैवज्ञान् । निषेधयन्त्यपि च नाटकादीनि ॥ अतिगाढशब्दविरचित-वचनानि निवारयन्त्यपि च॥ ३३ ॥ राजापि लोककलितः । शोकाकुलितोऽजनिष्टशिष्टमतिः ॥ किंकर्त्तव्यविमूढाः । संजाता मन्त्रिणः सर्वे ॥ ३४ ॥ अस्मिन्नवसरे च तत्सिद्वार्थराजभवनं यादृशं जातं, तत् सूत्रकृत् स्वयं आह-( तंपि य सिद्धत्थरायवरभवणं) तदपि सिद्धार्थराजवरभवनं ( उवरयमुइंगतंतीतलतालनाडइज्जजणमणुन्नं ) मृदङ्गो मईलस्तन्त्री वीणा, तलताला हरततालाः, यहा तला हरताः, तालाः कंसिकाः नाटकीया नाटकहिता जनाः पात्राणीति भावः, एतेषां । 00000000000000000000000000000000000000000000000000000 २२३॥ Jain Education Intern For Private & Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy