SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो बा२२४॥ 0000000000000000000000000000000000000000000000000 दोणविमणं विहरइ ॥९२॥ ॥ तएणं से समणे भगवं महावीरे माऊअ अयमेयारूवं अब्भत्थिों पस्थिअंमणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयइ ॥ तएणं सा तिसला खत्तिआणी यत् मनोज्ञत्वं, तत् उपरतं निवृत्तं यस्मिन् , एवंविधं, अत एव (दीणविमणं विहरइ) दीनं सत् विमनस्कं व्यग्रचेतस्कं विहरति आस्ते ॥ ९२॥ (तएणं से समणे भगवं महावीरे )तं तथाविधं पूर्वोदितं व्यतिकरं अवधिना अवधार्य भगवान् चिन्तयतिकिं कुर्मः कस्य वा ब्रूमो । मोहस्य गतिरीदृशी ॥ दुषेर्धातोरिखास्माकं । दोषनिष्पत्तये गुणः ॥ १ ॥ मया मातुः प्रमोदाय । कृतं जातं तु खेदकृत् ।। भाविनः कलिकालस्य । सूचकं लक्षणं ह्यदः ॥ २॥ पञ्चमारे गुणो यस्माद् । भावी दोषकरो नृणाम् । नालिकेराम्भसि न्यस्तः कर्पूरो मृतये यथा ॥३॥ इत्येवं प्रकारेण सं श्रमणो भगवान् महावीरो (माऊअ अयमेयारूवं) मातुरिमं एतद्रूपं (अब्भत्थियं पत्थियं मणोगयं) आत्मविषयं प्रार्थितं मनोगतं ( संकप्पं समुप्पन्नं विजाणित्ता) संकल्पं समुत्पन्नं अवधिना विज्ञाय (एगदेसेणं एयइ) | एकदेशेन अङ्गुल्यादिना एजते कम्पते, (तएणं सा तिसला खत्तिआणी) ततः सा त्रिशला क्षत्रियाणी 00000000000000000000000000000000000000000000000000 |||२२ Jain Education into For Private Personel Use Only Silwjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy