SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ कल्प सुबो. 4॥२२५॥ 00000000000000000000000000000000000000000000000000 हट्ठ-तुट्ठ जाव हिअया एवं वयासी ॥ ९३ ॥ नो खलु मे गम्भे हडे, जाव नो गलिए एस मे गब्भे पुट्विं नो एयइ-इयाणिं एयइत्ति कटु हट्ट० एवं विहरइ ॥ ९४ ॥ हट्ठ-तुट्ठ जाव हिअया) हष्टतुष्टादिविशेषणविशिष्टा यावत् हर्षपूर्णहृदया ( एवं वयासी) एवं अवादीत् ॥९३। ___ अथ किं अवादीत् इत्याह-(नो खलु मे गब्भे हडे) नैव निश्चयेन मे गर्भो हृतोऽस्ति (जाव नो | गलिए) यावत् नैव गलितः (एस मे गब्भे पुड्विं नो एयइ) एष मे गर्भ: पूर्व न कम्पमानोऽभूत् (इयाणिं एयइत्ति कट्ठ) इदानी कम्पते इति कृत्वा ( हट्टतुट्ठ जाव हियया एवं विहरइ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया, ईदृशी सती विहरति; अथ हर्षिता त्रिशलादेवी यथाचेष्टत तथा लिख्यते-प्रोल्लसितनयनयुगला। स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला । रोमाञ्चितकञ्चुका त्रिशला ॥ १ ॥ प्रोवाच मधुरवाचा । गर्भ मे विद्यतेऽथ कल्याणम् ॥ हा धिक मयकानचितं । चिन्तितमतिमोहमतिकतया ॥ २॥ सन्त्यथ मम भाग्यानि । त्रिभुवनमान्या तथा च धन्याहं ।। श्लाघ्यं च जीवितं मे । कृतार्थतामाप मे जन्म ।। ३ ॥ श्रीजिनपदाः प्रसेदुः। कृताः प्रसादाश्च गोत्रदेवीभिः ॥ जिनधर्मकल्पवृक्ष-स्त्वाजन्माराधितः फलितः॥ ४ ॥ एवं सहर्षचित्तां । 201000०००००००००००००००००००००००000000000000000000000000 ॥२२५॥ Jain Eduetan !!! For Private & Personel Use Only lww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy