________________
कल्प
सुबो.
4॥२२५॥
00000000000000000000000000000000000000000000000000
हट्ठ-तुट्ठ जाव हिअया एवं वयासी ॥ ९३ ॥ नो खलु मे गम्भे हडे, जाव नो गलिए एस मे गब्भे पुट्विं नो एयइ-इयाणिं एयइत्ति कटु हट्ट० एवं विहरइ ॥ ९४ ॥ हट्ठ-तुट्ठ जाव हिअया) हष्टतुष्टादिविशेषणविशिष्टा यावत् हर्षपूर्णहृदया ( एवं वयासी) एवं अवादीत् ॥९३।
___ अथ किं अवादीत् इत्याह-(नो खलु मे गब्भे हडे) नैव निश्चयेन मे गर्भो हृतोऽस्ति (जाव नो | गलिए) यावत् नैव गलितः (एस मे गब्भे पुड्विं नो एयइ) एष मे गर्भ: पूर्व न कम्पमानोऽभूत् (इयाणिं एयइत्ति कट्ठ) इदानी कम्पते इति कृत्वा ( हट्टतुट्ठ जाव हियया एवं विहरइ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया, ईदृशी सती विहरति; अथ हर्षिता त्रिशलादेवी यथाचेष्टत तथा लिख्यते-प्रोल्लसितनयनयुगला। स्मेरकपोला प्रफुल्लमुखकमला । विज्ञातगर्भकुशला । रोमाञ्चितकञ्चुका त्रिशला ॥ १ ॥ प्रोवाच मधुरवाचा । गर्भ मे विद्यतेऽथ कल्याणम् ॥ हा धिक मयकानचितं । चिन्तितमतिमोहमतिकतया ॥ २॥ सन्त्यथ मम भाग्यानि । त्रिभुवनमान्या तथा च धन्याहं ।। श्लाघ्यं च जीवितं मे । कृतार्थतामाप मे जन्म ।। ३ ॥ श्रीजिनपदाः प्रसेदुः। कृताः प्रसादाश्च गोत्रदेवीभिः ॥ जिनधर्मकल्पवृक्ष-स्त्वाजन्माराधितः फलितः॥ ४ ॥ एवं सहर्षचित्तां ।
201000०००००००००००००००००००००००000000000000000000000000
॥२२५॥
Jain Eduetan
!!!
For Private & Personel Use Only
lww.jainelibrary.org