________________
कल्प.
सुबो.
॥२२६॥
00000000000000000000000000000000000000000000000000
॥ तएणं समणे भगवं महावीरे गज्भत्थे चेव इममेयारूवं अभिग्गहं अभिगिण्हइ ॥ नो खल्लु मे कप्पइ अम्मा पिउहिं जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइत्तए॥ देवीमालोक्य वृद्धनारीणाम् ॥ जयजयनन्देत्याद्या-शिषः प्रवृत्ता मुखकजेभ्यः ॥ ५॥ हर्षात् प्रवर्तितान्यथ | | कलनारीभिश्च ललितधवलानि ॥ उत्तम्भिताः पताका । मुक्तानां खस्तिका न्यस्ताः ॥६॥ आनन्दाद्वैतमयं । | राजकलं तहभव सकलमपि ॥ आतोद्यगीतनृत्यैः सुरलोकसमं महाशोभम् ॥ ७॥ वर्धापनागता धन-कोटीPहन् ददच्च धनकोटीः ॥ सुरतरुरिव सिद्धार्थः । संजातः परमहर्षभरः ॥ ८॥
(तएणं समणे भगवं महावीरे ) ततः श्रमणो भगवान महावीरः ( गब्भत्थे चेव ) गर्भस्थ एव, पक्षाधिके मासषटके व्यतिकान्ते ( इमेयारूवं अभिग्गहं अभिगिण्हइ) इमं एतद्रूपं अभिग्रहं अभिगृह्णाति, कं इत्याह| ( नो खलु मे कप्पइ ) खलु निश्चयेन नो मम कल्पते ( अम्मापिउहिं जीवंतेहिं ) मातापितृषु जीवत्सु ( मंडे | भवित्ता, अगाराओ अणगारिअं पव्वइत्तए ) मुण्डो भूत्वा अगारात् गृहान्निष्कम्य अनगारितां साधुतां प्रवजितुं ३। दीक्षा ग्रहीतुं इत्यर्थः ॥ इदं अभिग्रहग्रहणं च उदरस्थेऽपि मयि मातुः ईदृशः स्नेहो वर्तते, तर्हि जाते तु मयि
०००००००००००००००००००००००००००००००००००००००००००००००००००
॥२२६॥
Jain Education Inngila
For Private & Personel Use Only
ww.jainelibrary.org