________________
कल्प.
॥२२७॥
00000000000000000000000000000000000000000000000000
॥ तएणं सा तिसला खत्तिआणी ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता | सुबो. सव्वालंकारविभूसिया, तं गभं नाइसीएहिं नाइउतेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाइएहिं नाइअंबिलेहिं नाइमहुरेहिं नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वत्तुभयमाणसुहेहिं कीदृशो भविष्यतीति धिया, अन्येषां मातरि बहुमानप्रदर्शनार्थ च, यदुक्तं-आस्तन्यपानाज्जननी पशूना-मादारलाभाच्च नराधमानाम् ॥ आगेहकृत्याच्च विमध्यमानां । आजीवितात्तीर्थमिवोत्तमानाम् ॥ १॥ ९ ॥
(तएणं सा तिसला खत्तियाणी) ततः सा त्रिशला क्षत्रियाणी (व्हाया कयबलिकम्मा) स्नाता कृतं बलिकर्म पूजा यया सा तथा (कयकोउयमंगलपायच्छित्ता) कृतानि कौतुकमङ्गल्यान्येव प्रायश्चित्तानि यया सा तथा ( सव्वालंकारविभूसिया) सर्वालङ्कारः विभूषिता सती (तं गम्भं नाइसीएहिं ) तं गर्भ नातिशीतैः ( नाइउण्हेहि ) नात्युष्णैः ( नाइतित्तेहिं ) नातितिक्तैः (नाइकडुएहिं) नातिकटुकैः (नाइकसाएहिं) नातिकषायैः ( नाइअंबिलेहिं ) नात्याग्लैः (नाइमहुरेहिं ) नातिमधुरैः (नाइनिडेहिं ) नातिस्निग्धैः (नाइलुक्खेहिं )
॥२२७॥ | नातिरूक्षैः (नाइउल्लेहिं ) नात्याः (नाइसुक्केहिं ) नातिशुष्कैः (सव्वत्तुभयमाणसुहेहिं ) सर्वर्तुषु ऋतौ |
100000000000000000000000000000000000000000000000०००
Jain Education International
For Private Personel Use Only
www.jainelibrary.org