________________
कल्प.
.00000000000000
सुवा
॥२२०॥
00000000000000000000000००
चिंतासोगसागरं पविठ्ठा, करयलपल्हत्थमुही, अट्टऽझाणोवगया भूमीगयदिट्ठिया झियाअइ ॥ कलुषीभतो मनःसंकल्पो यस्याः सा तथा (चिंतासोगसागरं पविठ्ठा) चिन्ता गर्भहरणादिविकल्पसम्भवा अर्तिस्तया यः शोकः स एव सागरः समुद्रस्तत्र प्रविष्टा ब्रूडिता, अत एव (करयलपल्हत्थमुही) करतले पर्यस्तं स्थापितं मखं यया सा तथा ( अट्टज्झाणोवगया) आर्तध्यानोपगता ( भूमीगयदिट्रिया झियाअइ) भमिगतदृष्टिका ध्यायति, अथ सा त्रिशला तदानीं यद् ध्यायति तल्लिख्यते-सत्यमिदं यदि भविता । मदीयगर्भस्य कथमपीह तदा ॥ निष्पण्यकजीवाना-मवधिरिति ख्यातिमत्यभवम् ॥ १॥ यहा चिन्तारत्नं । न हि नन्दति भाग्यहीनजनसदने ।। नापि च रत्ननिधानं । दरिद्रगृहसङ्गतीभवति ॥ २॥ कल्पतरुर्मरुभूमौ । न प्रादर्भवति भम्यभाग्यवशात् ॥ न हि निष्पुण्यपिपासित-नृणां पीयूषसामग्री ॥३॥ हा धिग् धिग् देवं प्रति । किं चक्रे तेन सततवक्रेण ॥ यन्मम मनोरथतरु-मूलादुन्मूलितोऽनेन ॥ ४॥ आत्तं दत्वापि च मे । लोचनयुगलं कलविकलमलम् ॥ दत्वा पनरुद्दालित-मधमेनानेन निधिरत्नम् ॥५॥ आरोप्य मेरुशिखरं । प्रपातिता पापिनामनाहमियम् ॥ परिवष्याप्याकृष्टं। भोजनभाजनमलज्जेन ॥६॥ यहा मयापराइं । भवान्तरेऽस्मिन् भवेऽपि किंधातः।।
०००००००००००००००००००००००
२२०॥
Jain Education in
For Private Personel Use Only
FAw.jainelibrary.org