SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ कल्प. .00000000000000 सुवा ॥२२०॥ 00000000000000000000000०० चिंतासोगसागरं पविठ्ठा, करयलपल्हत्थमुही, अट्टऽझाणोवगया भूमीगयदिट्ठिया झियाअइ ॥ कलुषीभतो मनःसंकल्पो यस्याः सा तथा (चिंतासोगसागरं पविठ्ठा) चिन्ता गर्भहरणादिविकल्पसम्भवा अर्तिस्तया यः शोकः स एव सागरः समुद्रस्तत्र प्रविष्टा ब्रूडिता, अत एव (करयलपल्हत्थमुही) करतले पर्यस्तं स्थापितं मखं यया सा तथा ( अट्टज्झाणोवगया) आर्तध्यानोपगता ( भूमीगयदिट्रिया झियाअइ) भमिगतदृष्टिका ध्यायति, अथ सा त्रिशला तदानीं यद् ध्यायति तल्लिख्यते-सत्यमिदं यदि भविता । मदीयगर्भस्य कथमपीह तदा ॥ निष्पण्यकजीवाना-मवधिरिति ख्यातिमत्यभवम् ॥ १॥ यहा चिन्तारत्नं । न हि नन्दति भाग्यहीनजनसदने ।। नापि च रत्ननिधानं । दरिद्रगृहसङ्गतीभवति ॥ २॥ कल्पतरुर्मरुभूमौ । न प्रादर्भवति भम्यभाग्यवशात् ॥ न हि निष्पुण्यपिपासित-नृणां पीयूषसामग्री ॥३॥ हा धिग् धिग् देवं प्रति । किं चक्रे तेन सततवक्रेण ॥ यन्मम मनोरथतरु-मूलादुन्मूलितोऽनेन ॥ ४॥ आत्तं दत्वापि च मे । लोचनयुगलं कलविकलमलम् ॥ दत्वा पनरुद्दालित-मधमेनानेन निधिरत्नम् ॥५॥ आरोप्य मेरुशिखरं । प्रपातिता पापिनामनाहमियम् ॥ परिवष्याप्याकृष्टं। भोजनभाजनमलज्जेन ॥६॥ यहा मयापराइं । भवान्तरेऽस्मिन् भवेऽपि किंधातः।। ००००००००००००००००००००००० २२०॥ Jain Education in For Private Personel Use Only FAw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy