________________
कल्प.
सुबो.
॥२७९||
०००0000000000000000000000000000000000000000000000
मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्वेणं पाईणगामिणीए छायाए पोरिसीए
अभिनिविट्टाए पमाणपत्ताए, सुव्वएणं दिवसेणं विजएणं मुहत्तेणं चंदप्पभाए सी बिआए ॥ (मग्गसिरबहुले ) मार्गशीर्षमासस्य कृष्णपक्षः ( तस्स णं मग्गसिरबहलस्स ) तस्य मार्गशीर्षबहुलस्य ( दसमीपक्खेणं) दशमीदिवसे ( पाईणगामिणीए छायाए) पर्वदिग्गामिन्यां छायायां (पोरिसीए अभिनिविट्टाए) पौरुष्यां पाश्चात्यपौरुष्यां अभिनिवृत्तायां जातायां (पमाणपत्ताए ) प्रमाणप्राप्तायां, नतु न्यूनाधिकायां (सुव्वएणं दिवसे) सव्रताख्ये दिवसे (विजएणं महत्तेणं) विजयाख्ये महर्ने (चंदप्पभाए सिबिआए) चन्द्रप्रभायां पूर्वोक्तायां शिबिकायां कृतषष्ठतपाः विशुद्धयमानलेश्याकः पर्वाभिमुखः सिंहासने निषीदति, शिबिकारूढस्य च प्रभोदक्षिणतः कुलमहत्तरिका हंसलक्षणं पटशाटकमादाय, वामपार्श्वे च प्रभारम्बधात्री दीक्षोपकरणमादाय पृष्ठे चैका वरतरुणी स्फारशङ्गारा धवलच्छत्रहस्ता, ईशानकोणे चैका पर्णकलशहस्ता, अग्निकोणे चैका मणिमयतालवृन्तहस्ता भद्रासने निषीदति; ततः श्रीनन्दिनृपादिष्टाः पुरुषाः यावत् शिविकामुत्पाटयन्ति, तावत् शक्रो दाक्षिणात्यां उपरितनींबाहां, ईशानेन्द्र औत्तराहां उपरितनी बाहां, चमरेन्द्रो दाक्षिणात्यां अधस्तनी बाहां, बलीन्द्र औत्तराहां
10000000000000000000000000000000000000000000000000
||२७९॥
Jain Education International
For Private & Personel Use Only
wjainelibrary.org