SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥२८० ॥ Jain Education Inte अस्तनीं बाहां, शेषा भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्राश्रञ्चलकुण्डलाद्याभरणकिरणरमणीयाः पञ्चवर्णपुष्पवृष्टिं कुर्वन्तो, दुन्दुभीरताडयन्तो यथार्ह शिबिकां उत्पाटयन्ति, ततः शक्रेशानौ तां बाहां त्यक्त्वा भगवतश्चामराणि वीजयतः, तदा च भगवति शिबिकारूढे प्रस्थिते सति शरदि पद्मसर इव, पुष्पितं अतसीवनमित्र, कर्णिकावनमित्र चम्पकवनमिव, तिलकवनमित्र, रमणीयं गगनतलं सुखरैरभूत् किञ्च - निरन्तरं वाद्यमानभम्भाभेरीमृदङ्गदुन्दुभिशवाद्यनेकवाद्यध्वनिर्गगनतले भूतले च प्रससार, तन्नादेन च नगरवासिन्यस्त्यक्तस्वस्वकार्या नार्यः समागच्छन्त्यो विविधचेष्टाभिर्जनान् विस्मापयन्तिरम ॥ यतः - तिन्निवि थी वहां । कलिकज्जलसिंदूर || ए पुण अतीहि वल्लहां | दूध जमाइ तूर ॥ १ ॥ चेष्टाश्रमाः – स्वगयोः काचन कज्जल्लाङ्कं । कस्तूरिकाभिर्नयनाञ्जनं च ।। गले चलन्नूपुरमंह्निपीठे | ग्रैवेयकं चारु चकार बाला || १ || कटीतटे कापि बबन्ध हारं । काचित् क्वणत्किङ्किणिकां च कण्ठे || गोशीर्ष ड्ङ्केन ररञ्ज पादा- वलक्तपकेन वपुलिलेप || २ || अर्धनाता काचन बाला । । विगलतसलिला विश्लथवाला ॥ तत्र प्रथममुपेता त्रासं । व्यधित न केषां ज्ञाता हासम् ॥ ३ ॥ कापि परिच्युतविश्लथवसना । मूढा करधृतकेवलरसना || चित्रं तत्र गता न ललज्जे । सर्वजने जिनवीक्षणसज्जे ॥ ४ ॥ For Private & Personal Use Only सुबो• ॥ २८० ॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy