SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ कल्प. सबा. ॥२७८॥ 0000000000000000000000000000000000000000000000000000 ॥ तणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे, पढमे पक्खे, प्रविष्टास्ततस्तेऽत्यन्तं शोभितवन्तस्ततः श्रीनन्दिराजः खामिनं पूर्वाभिमुखं निवेश्य सुरानीतक्षीरोदनीरैः सर्वतीर्थमृत्तिकाभिः सर्वकषायैश्चाभिषेकं करोति, इन्द्राश्च सर्वेऽपि भृङ्गारादर्शादिहस्ता जयरशब्दं प्रयुञ्जानाः पुरतस्तिष्ठन्ति, ततश्च भगवान् स्नातो गन्धकाषाय्या रूक्षिताङ्गः सुरचन्दनानुलिप्तगात्रः कल्पतरुपुष्पमालामनोहरकण्ठपीठः कनकखचिताञ्चलखच्छोज्ज्वललक्षमूल्यसदशश्वेतवस्त्रावृतशरीरो हारविराजद्वक्षःस्थलः केयूरकटकमाण्डितभुजः कुण्डलललितगतलः श्रीनन्दिराजकारितां पञ्चाशद्धेनुरायतां पञ्चविंशतिधनुर्विस्तीर्णा षड्विंश नुरुच्चां बहुस्तम्भशतसंनिविष्टां मणिकनकावचित्रां, दिव्यानुभावतः सुरकृतताकाशबिकामनप्रविष्टां चन्दप्रभाभिधां शिबिकां आरूढो दीक्षाग्रहणार्थ प्रतस्थे, शेष सूत्रकृत् वयं वक्ष्यति ॥ ११२ ॥ ( तेणं कालेणं ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान महावीरः (जे से हेमंनाणं) योऽसौ शीतकालम्य ( पढमे मासे पढमे पक्खे ) प्रथमो मासः प्रथमः पक्षः 00000000000000000000000000000000000000000000000000001 ॥२७८॥ Jan Education Intel For Private Personel Use Only anelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy