________________
॥ अथ चतुर्थ व्याख्यानं प्रारभ्यते॥
11१९२॥
00000000000000000000000000000000
--- metreeeeeeer - ----- ॥तएणं ते सुविणलक्षणपाढगा सिहत्येणं रन्ना वंदिय पूइअ सकारिअ सम्माणिआ समाणा पत्तेअं (२) पुवनत्थेसु भद्दासणेसु निसीयंति ॥ ६८॥ ॥तएणं सिहत्थे खत्तिए तिसलं खत्तियाणि
(तएणं ते सुविणलक्खणपाढगा) ततस्ते स्वप्नलक्षणपाठकाः (सिद्धथेणं रन्ना बंदिअ) सिद्धार्थेन राज्ञा वंदिताः गुणस्तुतिकरणेन (पूइअ) पूजिताः पुष्पादिभिः (सक्कारिअ) सत्कारिताः फलवस्त्रादिदानेन
(सम्माणिआ समाणा) सन्मानिताः अभ्युत्थानादिभिः, एवंविधाः सन्तः (पत्तेयं पत्तेयं पुवनत्थेसु भदासणेसु । निसीअंति) प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति ॥ ६८ ॥
(तएणं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (तिसलं खत्तिआणिं ) त्रिशलां क्षत्रियाणी (जव
0000000000000000000000000000000000000000000000000003
॥१९२१॥
000.0000000000
Jan Education inte
For Private
Personal Use Only
ainelibrary.org