SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ कल्प० 00000000000 ॥१९३॥ ood जवणिअंतरियं ठावेइ, (२) त्ता पुप्फफलपडिपुन्नहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी ॥६९॥ एवं खलु देवाणुप्पिया, अज्ज तिसला खत्तियाणी तंसितारिसगंसि जाव सुत्तजागरा ओहीरमाणीओहीरमाणी इमे एयारूवे उराले चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा ॥ ७० ॥ णिअंतरियं ठावेइ) यवनिकान्तरितां स्थापयति, (ठावित्ता) स्थापयित्वा, (पुप्फफलपडिपुन्नहत्थे) पुष्पैः प्रतीतैः फलैर्नालिकेरादिभिः प्रतिपूर्णी हस्तौ यस्य स तथा, यतः-रिक्तपाणिर्न पश्येच्च । राजानं दैवतं गुरुम् ।। निमित्तज्ञं विशेषेण । फलेन फलमादिशेत् ॥ १॥ ततः पुष्पफलप्रतिपूर्णहस्तः सन् (परेणं विणएणं ) उत्कृष्टेन | विनयेन (ते सुविणलक्खणपाढए) तान स्वप्नलक्षणपाठकान (एवं वयासी) एवमवादीत् ॥६९।। किमित्याह (एवं खलु देवाणप्पिया) एवं निश्चयेन भो देवानुप्रियाः (अज तिसला खत्तिआणी) अद्य त्रिशला क्षत्रियाणी ( तंसि तारिसगंसि) तस्मिन् तादृशे शयनीये (जाव सुत्तजागरा ओहीरमाणी) यावत् सुप्तजागरा अल्पनिद्रां कृती ( इमे एयारूवे) इमान् एतद्रूपान (उराले चउद्दस महासुमिणे) प्रशस्तान् चतुर्दश महास्वप्नान (पासित्ता णं पडिबुडा) दृष्टा जागरिता ॥ ७० ॥ 100000000000000000000000000000000000000000000000000 0000000000 १९३॥ Jain Education Inter! For Private Personel Use Only inelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy