SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ m 000000 कल्प. सुबो. । ॥१९॥ - 0000000000000000000000000000000000000000000 ॥ तंजहा-गयवसहगाहा-तं एएसिं चउदसण्हं महासुमिणाणं देवाणुप्पिया उरालाणं के मन्ने कल्लाणे पलवित्तिविसेसे भविस्सइ ॥ ७१ ॥ तएणं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमहं सुच्चा निसम्म हट्ट तुट्ठ जाव हियया, ते सुमिणे सम्मं ओगिण्हंति, (२) त्ता (तंजहा) तद्यथा (गयवसहगाहा) 'गयवसह' इति गाथा चात्र वाच्या, (तं एएसि) तस्मात् एतेषां (चउदसण्हं महासुमिणाणं) चतुर्दशानां महास्वप्नानां (देवाणुप्पिया) हे देवानुप्रियाः (उरालाणं) प्रशस्तानां (के मन्ने) कः, विचारयामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलवृत्तिविशेषः भविष्यति ॥ ७१ ॥ | (तएणं ते सुमिणलक्खणपाढगा) ततः ते स्वप्नलक्षणपाठकाः (सिद्धत्थस्स खत्तियरस) सिद्धार्थस्य क्षत्रियस्य (अंतिए एयमढे सुच्चा) पार्श्वे एनं अर्थ श्रुत्वा (निसम्म) निशम्य च ( हट्टतुट्ठ जाव हिअया) हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदयाः ( ते सुमिणे सम्म ओगिण्हति ) तान् स्वप्नान् सम्यग् हृदि धरन्ति (ओगिहि 0000000000000000000000000000000001 1॥१९॥ o400000. Jan Education International For Private Personal use only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy