________________
कल्प०
।।१९५ ।।
Jain Education
ई अणुपविसंति ( २ ) ता अन्नमन्नेणं सद्धिं संचालित, ( २ ) ता तेसिं सुमिणाणं लट्ठा गहिअट्ठा पुच्छियट्ठा विनिच्छियहा सिद्धत्थस्स रन्नो पुरओ सुमिणसत्थाई, उच्चारेमाणा (२) सित्थं खत्तियं एवं वयासी ॥ ७२ ॥ ॥ एवं खलु
त्ता ) हृदि धृत्वा ( ईहं अणुपविसंति ) अर्थविचारणां अनुप्रविशन्ति ( अणुपविसित्ता) अनुप्रविश्य च ( अन्नमन्नेणं सद्धिं संचालिति ) अन्योऽन्येन परस्परेण सह सञ्चालयन्ति, संवादयन्ति पर्यालोचयन्तीत्यर्थः ( संचालित्ता) सञ्चाल्य च ( तेसिं सुमिणाणं) तेषां स्वप्नानां (लडट्ठा) लब्धोऽर्थो यैस्ते लब्धार्थाः, स्वबुद्ध्यात्रगतार्थाः (गहियट्ठा) परस्परतो गृहीतार्थाः ( पुच्छियट्टा ) संशये सति परस्परं पृष्टार्थाः, तत एव ( विणिच्छियट्ठा) विनिश्चितार्थाः, अत एव ( अहिगयट्ठा ) अभिगतार्थाः अवधारितार्थाः सन्तः ( सिद्धत्थरस नो पुरओ) सिद्धार्थस्य राज्ञः पुरतः ( सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा) स्वप्नशास्त्राण्युच्चारयन्तः (सिद्धत्थं खत्तियं) सिद्धार्थ क्षत्रियं ( एवं वयासी) एवमवादिषुः स्वशास्त्राणि पुनरेवं --- अनुभूतः १ श्रुतो २ दृष्टः ३ । प्रकृतेन विकारजः ४ ॥ स्वभावतः समुद्भूत ५-- चिन्तासन्ततिसम्भवः ६ ॥ १ ॥ देवताद्युपदेशोत्थो ७ ।
For Private & Personal Use Only
सुको •
।।१९५॥
www.jainelibrary.org