________________
कल्प.
सुबो.
॥९
॥
0.00000000000000000000000000000000000000000000000000
भारहे वासे माहगकुंडग्गामे नयरे उसमदत्तस्त माहगस कोडालसगुत्तस्त भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भताए वक्रते ॥ २४ ॥ तं जीअमेअं तीअपच्चुप्पन्नमणागयाणं सकाणं देविंदाणं देवरायाणं अरिहंते भगवंते तहप्पगारेहितो
अंत. पंत. तुच्छ० | जंबूद्वीपे द्वीपे (भारहे वासे) भातक्षेत्रे (माहणकुंडगामे नयो) ब्राह्मणकुण्डग्रामे नगरे ( उसभदत्तरंस माहणस्स ) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तरस) कोडालसगोत्रस्य ( भारियाए ) भार्यायाः ( देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंघरसगुताए) जालन्धरसगोत्रायाः (कुञ्छिसि गम्भत्ताए वकंते ) | कसो गर्भतया उत्पन्नः ॥ २४ ॥
(तं जीअमेयं ) तस्मात् आचारः एषः (तोअच्चु पन्नमगागयाणं) अतीतवर्तमानाऽनागतानां (सक्काणं देविंदाणं देवरायाणं) शकाणां देवेन्द्राणां देवराजाना, (अरिहंते भावंते) अर्हतो भावतः | ( तहप्पगारेहितो ) तथाप्रकारेभ्यः ( अंतकुलेहितो) अन्तकुलेभ्यः (पंतकुलेहितो ) प्रान्तकुलेभ्यः (तुन्छ
10000000000000000000000000000000000000000000000000000
॥९
॥
Jain Education
For Private & Personel Use Only
Tww.jainelibrary.org