SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सुबो. 100000000000000०००००००००००००००००००००००००००००००००००० तुच्छ० किविण० दरिद० भिक्खागकुलेसु वा आयाइंसु वा ३ कुच्छिसि गब्भत्ताए वकमिंसु वा वक्कमति वा वक्कमिसंति वा, नो चेव णं जोणीजम्मणभिवखमणेणं निवखमिंसुवा निक्खखमिंतिवा निक्खमिस्संति वा ॥ २३ ॥ अयं च णं समणे भगवं महावीरे जंबद्दीवे दीवे (तुच्छकुलेसु वा) तुच्छकुलेषु वा ( दरिदकुलेसु वा ) दरिद्रकुलेसु वा ( भिक्खागकुलेसु वा) | भिक्षाचरकुलेषु वा (किविणकुलेसु वा ) कृपणकुलेषु वा ( माहणकुलेसु वा) ब्राह्मणकुलेषु वा (आयाइंसु वा) आगताः वा (आयाइंति वा) आगच्छन्ति वा (आयाइस्संति वा ) आगमिष्यन्ति वा, (कुञ्छिसि) कुक्षौ (गब्भत्ताए) गर्भतया (वक्कर्मिसु वा) उत्पन्नाः वा (वक्कमति वा) उत्पद्यन्ते वा (वक्कमिरसंति वा) उत्पत्स्यन्ति वा (नो चेव णं) परं नैव (जोणीजम्मणनिक्खमणेणं) योनिमार्गेण जन्मनिमित्तं निष्कमणेन कृत्वा (निवखमिंसु वा) निष्क्रान्ताः वा (निवखमंति वा) निष्कामन्ति वा (निक्खमिस्संति वा) निष्क्रमिष्यन्ति वा ॥ २३ ॥! ( अयं च णं) अयं प्रत्यक्षः ( समणे भगवं महावीरे ) श्रमणो भगवान महावीरः, (जबूद्दीबे दीवे ) 10000000000000000000000000000000000000000000000000000 ॥८९॥ Jain Education ! For Private & Personel Use Only Iww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy