________________
कल्प०
॥८॥
1000000000000000000000000000000000000000000000000000
अत्थि पुण एसे वि भावे लोगच्छेरयभूए अणंताहि उस्सप्पिणीओसप्पिणीहिं विइकंताहिं ।। सुबो० समुप्पज्जति नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिज्जिन्नस्स उदएणं, जं नं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा
( अस्थि पुण एसे वि भावे ) आस्ति पुनः एषोऽपि भवितव्यतानामपदार्थः (लोगच्छेत्यभूए) लोके आश्चर्यभूतः ( अणंताहिं उस्सप्पिणीओसप्पिणीहिं ) अनन्तासु उत्सर्पिण्यवसर्पिणीषु (विइक्वंताहि) व्यतिक्रान्तासु सतीषु ( समुप्पज्जइ ) ईदृशः कश्चिद्भावः समुत्पद्यते, ( नामगुत्तरस वा ) नाम्ना कृत्वा गोत्रस्य, अर्थात् नीचैर्गोत्रनामकस्य, वेति पक्षान्तरे (कम्मरस ) कर्मणः, किं विशिष्टस्य ( अक्खीणस्स ) स्थितेः अक्षयेण अक्षीणस्य, पुनः किंवि० ( अवेइअस्स) रसस्यापरिभोगेन अवेदितस्य, पुनः किंवि० (अणिज्जिष्णस्स) अत एव अनिर्जीर्णस्य, आत्मप्रदेशेभ्यः अपृथग्भूतस्य ( उदएणं) उदयेन कृत्वा (जन्नं अरहंता वा) यत् नीचैगोत्रोदयेन कृत्वा अर्हन्तो वा (चक्कवट्टी वा) चक्रवर्तिनो वा (बलदेवा वा) बलदेवाः वा ( वासुदेवा वा) वासुदेवाः वा, (अंतकुलेसु वा) अन्त्यकुलेषु वा (पंतकुलेसु वा) प्रान्तकुलेषु वा
1000000000000000000000000000000000000000000000000000
||८८॥
Jain Education Intema
For Private
Personel Use Only
www.jainelibrary.org