SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥८॥ ०००००००००००००००००००००००००००००००००००००००००००000000000 बल. वासुदेवा वा, उग्गकुलेसु वा, भोग० राइन्न. नाय० खत्तिय० इक्खाग० हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाईसु वा ३ ॥२२॥ तिनो वा (बलदेवा वा) वलदेवाः वा (वासुदेवा वा) वासुदेवाः वा ( उगकुलेसु वा ) श्रीऋष भेन आरक्षकतया स्थापिताः उग्राः, तेवां कलेष वा ( भोगकलेस वा ) गुरुतया स्थापिताः भोगाः, तेषां कुलेषु वा ( राइण्णकुलेसु वा ) मित्रस्थाने स्थापिताः राजन्यास्तेषां कुलेषु वा (खत्तियकुलेसु वा ) प्रजालोकतया स्थापिताः क्षत्रियास्तेषां कुलेषु वा ( हरिवंसकुलेसु वा) पूर्ववैरिसुरानीतहरिवर्षक्षेत्रयुगलस्य वंशो हरिवंशस्तस्य कुलेषु वा ( अगयरेसु वा ) अन्यतरेषु वा ( तहप्पगारेसु) तथाप्रकारेषु (विसुद्ध जाइकुलवंसेसु) विशुद्धे जातिकुले यत्र ईदृशेषु वंशेषु, मातृपक्षो जातिः पितृपक्षः कुलं (आयाइंसु वा) आगताः वा (आयाइंति वा) आगच्छन्ति वा (आयाइरसंति वा) आग मिष्यन्ति वा, तर्हि भगवान् कथमुत्पन्न इत्याह-॥ २२ ॥ ०००००००००००००००००००००००००००००००००००००००००००००००००००० ॥८७॥ Jain Education Inter For Private & Personel Use Only Pldjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy