SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कल्प सुबो ॥८६॥ 10000000000000000000000000000000000000000000000000 न एअं भवं, न एअं भविस्सं, जं णं अरिहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा, अंतकुलेसु वा पंतकुलेसु वा किविण० दरिद० तुच्छ० भिक्खाग० आयाइंसु वा, (३) एवं खल अरिहंता वा चक्क एतद्भूतं (न एअं भव्बं) न एतत् भवति (न एवं भविस्स) न एतत् भविष्यति (जनं अरिहंता यत् अर्हन्तो वा (चक्वट्टि वा) चक्रधराः वा (बलदेवा वा) बलदेवाः वा (वासुदेवा वा ) वासुदेवाः वा | (अंतकुलेसु वा ) अन्त्यकुलेषु वा (पंतकुलेसु वा) प्रान्ताः अधमाचाराः, तेषां कुलेषु वा (तुच्छकुलेसु वा) तुच्छाः अल्पकुटुम्बास्तेषां कुलेषु वा ( दरिदकुलेसु वा ) दरिद्राः निर्धनास्तेषां कुलेषु वा ( किविणकुलेसु वा )| कृपणाः अदातारस्तेषां कुलेषु वा (भिक्खागकुलेसु वा ) भिक्षाकाश्चारणादयतेषां कुलेषु वा ( माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा (आयाइंसु वा) आगताः, अतीतकाले (आयाइति वा ) आगच्छन्ति, वर्तमानकाले ( आयाइरसंति वा ) आगमिष्यन्ति, अनागतकाले न भूतमित्यादिना योगः ॥ (एवं खलु अरहंता वा ) अनेन प्रकारेण निश्चयेन अर्हन्तो वा (चक्कवट्टी वा) चक्रय 0000000000000000000000000000000000000000000000000 ॥८॥ Jain Education Inte For Private Personel Use Only Hrjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy