SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. 2000000000000000000000000000000000000000000000000 जेवि य णं से सिलाए खशियाणीए गब्भे तं दिय णं देवाणंदाए माहणीए जालं. धरसगुत्ताए कुञ्छिसि गम्भत्ताए साहरा वित्तए-शिक्टु एवं संपेहेइ, (२) त्ता हरिणेगमेसिं पाइत्ताणीयाहिवइं देवं सद्दावेइ २ ता एवं क्यासी ॥ २१ ॥-एवं खलु देवाणुप्पि आ न एअं भूअंमोचयितुं, तथा-(जे विअणं से तिसलाए खत्तिआणीए गब्भे) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः गर्भ: | पुत्रिकारूपः, (तं पिअणं देवाणंदाए माहणीए) तं अपि देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः ( कुच्छिसि गब्भत्ताए) कुक्षौ गर्भतया ( साहरावित्तए) मोचयितुं (तिकट्ठ) इति कृत्वा (एवं संपेहेइ) एवं पर्वोक्तं विचारयति ( संपेहिता) विचार्य ( हरिणेगमसिं ) हरिनगमेषिनामकं ( पाइत्ताणीआहिवई पादातिकटकाधिपतिं ( देवं सदावेइ) देवं आकारयति (सदावित्ता) आकार्य (एवं वयासी) एवं इन्द्रः अवादीत् ॥ २१॥ किं तदित्याह-(एवं खलु देवाणुप्पिआ) एवं निश्चयेन हे हरिनगमेषिन् ! (न एअं भूअं) न 000000000000000000000000000000000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy