________________
कल्प.
सुबो.
2000000000000000000000000000000000000000000000000
जेवि य णं से सिलाए खशियाणीए गब्भे तं दिय णं देवाणंदाए माहणीए जालं. धरसगुत्ताए कुञ्छिसि गम्भत्ताए साहरा वित्तए-शिक्टु एवं संपेहेइ, (२) त्ता हरिणेगमेसिं पाइत्ताणीयाहिवइं देवं सद्दावेइ २ ता एवं क्यासी ॥ २१ ॥-एवं खलु देवाणुप्पि
आ न एअं भूअंमोचयितुं, तथा-(जे विअणं से तिसलाए खत्तिआणीए गब्भे) योऽपि च तस्याः त्रिशलायाः क्षत्रियाण्याः गर्भ: | पुत्रिकारूपः, (तं पिअणं देवाणंदाए माहणीए) तं अपि देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः ( कुच्छिसि गब्भत्ताए) कुक्षौ गर्भतया ( साहरावित्तए) मोचयितुं (तिकट्ठ) इति कृत्वा (एवं संपेहेइ) एवं पर्वोक्तं विचारयति ( संपेहिता) विचार्य ( हरिणेगमसिं ) हरिनगमेषिनामकं ( पाइत्ताणीआहिवई पादातिकटकाधिपतिं ( देवं सदावेइ) देवं आकारयति (सदावित्ता) आकार्य (एवं वयासी) एवं इन्द्रः अवादीत् ॥ २१॥
किं तदित्याह-(एवं खलु देवाणुप्पिआ) एवं निश्चयेन हे हरिनगमेषिन् ! (न एअं भूअं) न
000000000000000000000000000000000000000000000000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org