SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥८४॥ Jain Education Int समणं भगवं महावीरं चरमतित्थयरं पुव्वतित्थयर निदिदूं माहणकुंडग्गामाओ नओ उसभदत्तस्स माहणरस भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तिय - कुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खतियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिदसगुत्ताए कुच्छिसि गन्भत्ताए साहरा वित्तए (समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं ( चरमतित्थयरं ) चरमतीर्थकरं ( पुव्वतित्थयरनिद्दिट्टं ) पूर्व तीर्थकरैर्निर्दिष्टं ( माहणकुंडगामाओ नयराओ ) ब्राह्मणकुण्डग्रामात् नगरात् ( उस भदत्तरस माहणस्स ). ऋषभदत्तस्य ब्राह्मणस्य (भारियाए ) भार्यायाः (देवाणंदाए माहणीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगोत्ताए ) जालन्धरसगोत्रायाः ( कुच्छिओ) कुक्षेर्मध्यात् ( खत्तिअकुंडग्गामे नयरे ) क्षत्रियकुण्डग्रामे नगरे (नायाणं : खत्तिआणं ) ज्ञातानां श्रीऋषभस्वामिवंश्यानां क्षत्रियविशेषाणां मध्ये ( सिद्धत्थर खत्तिअस्स) सिद्धार्थस्य क्षत्रियस्य ( कासवगुत्तस्स ) काश्यपगोत्रस्य ( भारियाए ) भार्यायाः ( तिसलाए ) त्रिशलायाः ( खत्तिआणीए ) क्षत्रियाण्याः (वासिट्सगुत्ताए ) वाशिष्टसगोत्रायाः ( कुच्छिसि गब्भत्ताए ) कुक्षौ गर्भतया ( साहरावित्त ) For Private & Personal Use Only सुबो• ॥ ८४ ॥ w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy