SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ कल्प सुबो० ॥८३॥ vàoooooooooooooo vàowoo0oo Hoàng: अरिहंते भगवंते तहप्पगारेहितो अंत. पंत० तुच्छ० दरिद्द० भिक्खाग० किविणकुलेहितो माहणकुलेहिंतो तहप्पगारेसु उम्गकुलेसु वा भोगकुलेसु वा रायन्न नाय. अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु जाव रज्जसिरिं कारेमाणे पालेमाणे साहरा वित्तए-तं सेयं खलु ममवि कोऽसौ इत्याह-यत् ( अरिहंते भगवंते ) अर्हतो भगवतः ( तहप्पगारेहितो ) तथाप्रकारेभ्यः ( अंतकुलहितो ) अन्तकुलेभ्यः ( पंतकुलेहितो ) प्रान्तकुलेभ्यः ( तुच्छकुलेहितो ) तुच्छकुलेभ्यः ( दरिह कुलेहितो) दरिद्रकुलेभ्यः ( भिक्खागकुलेहितो) भिक्षाचरकुलेभ्यः ( किविणकुलेहितो) कृपणकुलेभ्यः ( माहणकुलेहितो) ब्राह्मणकुलेभ्यश्चादाय ( तहप्पगारेसु ) तथाप्रकारेषु ( उग्गकुलेसु वा ) उग्रकुलेषु । वा ( भोगकुलेसु वा ) भोगकुलेषु वा ( रायन्नकुलेसु वा ) राजन्यकुलेसु वा ( नायकुलेसु वा ) ज्ञातकुलेषु वा ( अन्नयरेसु वा ) अन्यतरेषु वा ( तहप्पगारेसु) तथाप्रकारेषु (विसुद्धजाइकुलवंसेसु ) विशुद्धे जातिकुले यत्र ईदृशेषु वंशेषु ( जाव रज्जसिरिं ) यावत् राज्याश्रयं ( कारेमाणे) कुर्वत्सु (पालेमाणे) पालयत्सु च (साहरावित्तए) मोचयितुं इन्द्राणां एष: आचारः (तं सेयं खलु मम वि) ततःश्रेयः खलु युक्तमेतन्ममापि, किं तदित्याह 00000000000000000000000000000000000-00-00000000004 ॥८॥ Jain Education in For Private & Personal Use Only Ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy