________________
।
कल्प.
wo o o o o o o oooo
॥८२॥
0000000000000000000000000000000000000000000000000
अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसमदत्तस्स माहणस्स कोडालसगुत्तरस भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गम्भत्ताए वकंते-तं जीअमेअं तीअपच्चुप्पन्नमणागयाणं सकाणं देविंदाणं देवरायाणं,
( अयं च णं ) अयं प्रत्यक्षः ( समणे भगवं महावीरे ) श्रमणो भगवान महावीरः, ( जंबूद्दीबे दीवे ) जंबूढीपे द्वीपे ( भारहेवासे) भरतक्षेत्रे ( माहणकुंडग्गामे नयरे) ब्राह्मणकुण्डग्रामे नगरे ( उसभदत्तस्स माहणस्स) ऋषभदत्तस्य ब्राह्मणस्य ( कोडालसगुत्तरस) कोडालसगोत्रस्य ( भारियाए ) भार्यायाः ( देवाणंदाए माहीए) देवानन्दायाः ब्राह्मण्याः (जालंधरसगुत्ताए) जालन्धरसगोत्रायाः (कुञ्छिसि गब्भत्ताए वक्कंते ) कसौ गर्भतया उत्पन्नः ॥ २० ॥
(तं जीअमेयं) तस्मात् हेतोः जीतं एतत् , आचार एष इत्यर्थः, केषां इत्याह-(तीअपच्चुप्प-8॥८॥ नमणागयाणं) अतीतवर्त्तमानाऽनागतानां (सक्काणं देविंदाणं देवरायाणं) शक्राणां देवेन्द्राणां देवराजानां,
wo o o o ooooooo oooo0
Jain Education inte
For Private & Personal Use Only
Njainelibrary.org