SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. 11८॥ 100000000000000000000000000000000000000000000000000 भिक्खाग० किविण० आयाइंसु वा, (३) कुच्छिसि गब्भत्ताए वक्कमिंसु वा वक्कमंति वा वक्कमिस्संति वा, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्वमिंसु वा निक्खमिति वा निक्खमिस्संति वा ॥वा) दरिद्रा निर्धनास्तेषां कुलेषु वा ( किविणकुलेसु वा ) कृषणाः अदातारस्तेषां कुलेषु वा (भिक्खागकुलसुवा) | भिक्षाकाश्चारणादयस्तेषां कुलेषु वा ( माहणकुलेसु वा) ब्राह्मणानां कुलेषु वा ( आयाइंसु वा ) आगता अतीतकाले (आयाइंति वा) आगच्छन्ति, वर्तमानकाले ( आयाइस्संति वा) आगमिष्यन्ति, अनागतकाले (कुच्छिसि) कुक्षौ (गब्भत्ताए (गर्भतया ( वक्कर्मिसु वा) उत्पन्ना वा (वक्कमंति वा) उत्पद्यन्ते वा (वक्कमिस्संति वा) उत्पत्स्यन्तीति वा (नो चेवणं) नैव (जोणीजम्मणनिकखमणेणं) योन्या यत् जन्मार्थ निष्क्रमणं तेन (निकुखमिंसु वा) निष्क्रान्ता वा (निक्खमंति वा) निष्क्रामन्ति वा (निकखमिस्संति वा) निष्कामिष्यन्ति च, अयमर्थः, यद्यपि कदाचित् कर्मोदयेन आश्चर्यभूतस्तुच्छादिकुलेषु अर्हदादीनां अवतारो भवति, परं जन्म तु कदाचिन्न भूतं, न भवति, न भविष्यति च ॥ १९॥ 300000000000000000000000000000000000000000०० ००००००० ॥८ ॥ Jain Education in For Private & Personal Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy