________________
कल्प
सुबो
॥८॥
000000000000000000000000000000000०००००००००००००००००
जं णं अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा, अन्तकुलेसु वा पन्तकु
लेसु वा तुच्छ० दरिद०समीपे दीक्षां गृहीत्वा वर्षकोटिं यावत् परिपाल्य चतुर्विंशतितमे भवे महाशुक्रे देवः, ततश्च्युतः पञ्चविंशे भवे इहैव भरतक्षेत्रे छत्रिकायां नगर्या जितशत्रुनृपतेर्भद्रादेव्याः कुक्षौ पञ्चविंशतिवर्षलक्षायुनन्दनो नाम पुत्रः, स च पोट्टिलाचार्यपार्थे चारित्रं गृहीत्वा यावज्जीवं मासक्षपणैर्विंशतिस्थानकाराधनेन च तीर्थकरनामकर्म निकाच्य वर्षलक्षं चारित्रपर्यायं परिपाल्य मासिकया संलेखनया मृत्वा षटविंशतितमे भवे प्राणतकये पुष्पोत्तरावतंसकविमाने विंशतिसागरोपमस्थितिको देवो जातः, ततश्च्युत्वा तेन मरीचिभवबद्धेन नीचैर्गोत्रकर्मणा भुक्तशेषेण सप्तविंशे भवे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः ब्राह्मण्याः कुक्षौ उत्पन्नः, ततः शक एवं चिन्तयति
(जन्नं आहंता वा ) यत् एवं नीचेगोत्रोदयेन अर्हन्तो वा ( चक्कवट्टी वा ) चवर्तिनो वा (बलदेवा वा) बलदेवाः वा ( वासुदेवा वा ) वासुदेवाः वा ( अन्तकुलेसु वा ) अन्त्याः शूद्रास्तेषां कुलेषु वा ( पन्तकुलेसु वा ) प्रान्ता अवमाचाराः, तेषां कुलेषु वा ( तुच्छकुलेसु वा ) तुच्छ। अल्पकुटुम्बास्तेषां कुलेषु वा (दरिद्दकुलेसु
000000000000000000000000000000000000000000000000000
॥८॥
Jain Education in
For Private Personel Use Only
Ujainelibrary.org