SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ °««« 0 कल्प० 0 0 ॥७९॥ 0 0 0 0 90000000000000000000000000000000000000000000000000000 x कुपितरतां धेनुं शृङ्गयोर्गृहीत्वा आकाशे भ्रमितवान्, निदानं चैवं कृतवान्–यदनेन उग्रतपसा | भवान्तरे भूयिष्ठवीर्यो भूयासं, ततो मृत्वा सप्तदशे भवे महाशुक्रे उत्कृष्टस्थितिः सुरस्ततश्च्युतः | अष्टादशे भवे पोतनपुरे स्वपुत्रीकामुकस्य प्रजापते राज्ञो मृगावत्याः पुत्र्याः पन्याश्च कुक्षौ चतुरशीतिलक्षवर्षायुस्त्रिपृष्टनामा वासुदेवस्तत्र बाल्येऽपि प्रतिवासुदेवशालिक्षेत्रविनकारिणं सिंहं विमुक्तशस्त्रः कराभ्यां विदारितवान् , क्रमेण च वासुदेवत्वं प्राप्तः, एकदा च शय्यापालकं आदिष्टवान् , यदस्मासु निद्राणेषु एते गायना गीतगानान्निवारणीयारतेन च गतिरसासक्तेन वासदेवे निद्राणेऽपि ते न निवारितारततः क्षणात् प्रतिबद्धेन वासदेवेन आः पाप मदाज्ञापालनादपि तव मतिश्रवणं प्रियं, लभरव तर्हि (तत्) फलं, इत्युत्तवा तत्कर्णयोस्तप्तं त्रपु क्षिप्तवान् , तेन च कर्णयोः कीलकप्रक्षेपकारणं कर्मोपार्जितवान् , एवं च कृतानेकदुष्कर्मा ततो मृत्वा एकोनविंशे भवे सप्तमनरके नारकतया उत्पन्नः, ततो निर्गत्य विंशतितमे भवे सिंहस्ततो मृत्वा एकविंशतितमे भवे चतुर्थनरके, ततो निर्गत्य बहून् भवान भ्रान्त्वा द्वाविंशे झवे मनुष्यत्वं प्राप्योपार्जितशुभकर्मा अयोविंशे भवे मूकायां राजधान्यां धनञ्जयस्य राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्ती बभूव, स च पोटिलाचार्य 60 0 0 0 0 0 0 0 0 0 Jain Education Internationa For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy