________________
कन्य
॥७८॥
4000०००००००००००००000000000000000000०००००००००००००००
चतुर्थे भवे ब्रह्मलोके दशतागरस्थितिः सरः सञ्जातस्ततच्युतः पञ्चमे भवे कोल्लाकसन्निवेशे अशीतिलक्षपूर्वायुर्वितो भूत्वा विषयासको निःशूकः प्रान्ते त्रिदण्डीभूत्वा बहुकालं संसारे भ्रान्तस्ते हि भवाः स्थूलभवमव्ये न गण्यन्ते ततः षष्ठे भवे स्थूगायां नायी हासप्रतिलक्षपूर्वायुः पुष्पनामा द्विजस्त्रिदण्डीभूत्वा सौधर्मे कल्पे मध्यस्थितिः सूरोऽभूत् , तत च्युतोऽयमे भवे चैयन्निवेशे षष्टिलक्षपूर्वायुः अग्मियोतो नाम विप्रस्त्रिदण्डीभूत्वा मृतो नवमे भवे ईशानदेवलोके मध्यस्थितिकः मुरः, ततव्युतो बादशे भवे मन्दरसन्निवेशे षट्पञ्चाशलक्षपूर्वायुराग्निभूतिनामा ब्राह्मणः, तत्र त्रिदण्डी भूत्वा मृत एकादशे भये तृतीयकल्पे मव्यस्थितिकः सुरः, ततच्युतो हादशे भवे श्वेताम्ब्यां नगाँ चतुश्चत्वारिंश लक्षपूर्वायु भारद्वाजनामा विप्रस्त्रिदण्डीभूत्वा मृत्वा माहेन्द्रकल्ये मध्यस्थितिः सुरस्ततश्च्युतः कियत्कालं मंमारे भ्रान्स्वा चतुर्दशे भवे गजगृहे चतुस्त्रिंश लक्षपूर्वायुः स्थावरो नाम विप्रस्त्रिदण्डीभूत्वा मृत्वा पञ्चदशे भवे ब्रह्मलोके मध्यस्थितिको देवः, षोडशे भने कोटिवर्षायुर्विश्वभूतिनामा युवराजपुत्रः, सम्भूतिमुनिपादान्ते चारित्रं गृहीत्वा वर्षसहस्रं दुस्तपं तपस्तव्यमानो मासोपवासपारणायां मथुरायां गोचरचर्यार्थ गतस्तत्र एकया धेन्वा तपः-||||७८॥ कृशत्वाइवि पातितः, तद् दृष्ट्वा च परिणयनार्थ तत्रागतेन विशाखनन्दिनाम्ना पितृव्यपत्रेण हसितः सन्
0000000000000000000000000000000000000000000000000000
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org