SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 0 0 0 0 कल्प 0 0 ॥७७॥ 0 0 0 0 0000000000000०००००००००००००००००००००००००००००००००००००० एव व्रतं ग्रहिष्यामि, तदा मरीचिरुवाच, भो कपिल ! श्रमणास्त्रिदण्डविरताः अहं तु त्रिदण्डवानित्यादि | सर्वं स्वरूपं कथितं, तथापि स बहुलकर्मा चारित्रपराङ्मुखः प्रोवाच, किं भवदर्शने सर्वथा धर्मों नास्ति ? तदा मरीचिना मम योग्यः एष शिष्य इति विचिन्त्य उक्तं, ' कविला इत्थंपि इयंपि' कपिल! जैनमार्गेऽपि धर्मोऽस्ति, मम मार्गेऽपि विद्यते, तत् श्रुत्वा च कपिलस्तत्पाचे प्रबजितः, मरीचिरपि अनेन उत्सत्रवचनेन कोटाकोटिसागरप्रमाणं संसारं उर्पाजयामास, यत्तु किरणावलीकारेण प्रोक्तं कविला इत्थंपि इहयंपीति' वचनं उत्सूत्रामिश्रितमिति, तदुत्सूत्रभाषिणां नियमादनन्तः संसार इति खमतस्थापनरसिक. तयेति ज्ञेयं, इदं हि तन्मतं-उत्सूत्रभाषिणरतावन्नियमादनन्तसंसारः स्यात् , यदि च इदं मरीचिवचनमत्सत्रमित्युच्यते तदा अस्यापि अनन्तः संसारः प्रसव्यते, न चासौ सम्पन्नस्तदिदं उत्सूत्रमिश्रितमिति, तच्चाऽयुक्तं, उत्सूत्रभाषिणां अनन्त एव संसार इति नियमाभावात् , श्रीभगवत्यादिबहुग्रन्थानुसारेण उत्सूत्रभाषिशिरोमणेर्जमालिनिहवस्यापि परिमितभवत्वदर्शनात् , न चोत्सूत्रमिश्रत्वकथनेऽपि अस्य मरीचिवचनस्य उत्सूत्रत्वं अपगच्छति, विषमिश्रितान्नस्यापि विषत्वमेवेत्यलं प्रसङ्गेन॥ ततोऽनालोचिततत्कर्मा चतुरशीतिलक्षपूर्वाणि आयुः परिपाल्य मृत्वा 0 0 0 0 0 0 ||७७ 0 0 0 0 0 Jain Educaton in For Private Personel Use Only Moww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy