SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥७६॥ .000000000000000COCOCOCOCococ0000000000000000 तीर्थंकरो वासुदेवश्चक्री च भविष्यसि, अहं च तव पारिवाज्यं न वन्दे, किंत त्वं तीर्थंकरो भविष्यसीति वन्दे, इति पुनः पुनः स्तुत्वा भरतः स्वस्थानं गतः, मरीचिरपि तत् श्रुत्वा हर्षोद्रेकात्रिपदी | आस्फोट्य नृत्यन्निदं अवोचत्-प्रथमो वासुदेवोऽहम् । मूकायां चक्रवर्त्यहम् ॥ चमरस्तीर्थराजोऽहम् । ममाहो उत्तम कुलम् ॥ १ ॥ आद्योऽहं वासुदेवानाम् । पिता मे चक्रवर्तिनाम् ॥ पितामहो जिनेन्द्राणाम् । ममाहा उत्तम कुलं ॥ ॥२॥ इत्थं च मदकरणेन नीचेोत्रं बडवान् , यतःजाति १ लाभ २ कुलै ३ श्वर्य ४ । बल ५ रूप ६ तपः ७ श्रुतैः ॥ कुर्वन् मदं पुनस्तानि । हीनानि लभते जनः ।। ३ ॥ ततो भगवति निर्वृते प्राग्वज्जनान् प्रतिबोध्य साधूनां शिष्यान् कुर्वन् तै सह विहरति ॥ एकदा च ग्लानीभृतस्य तस्य न कोऽपि वैयावृत्यं करोति, तदा स चिन्तितवान् अहो एते बहुपरिचिता अपि परकीया एव निर्ग्रन्थाः, ततो यदि नीरोगीभवामि तदेकं वैयावृत्यकरं शिष्यं करोमीति क्रमेण च नीरोगो जातः, एकदा कपिलनामा राजपुत्रो देशनां निशम्य प्रतिबुद्धो मरीचिना प्रोक्तो भो कपिल ! याहि साधसमीपे चारित्रं गृहाण, तदा कपिलेन प्रोक्तं स्वामिन् ! भवद्दर्शने 300000000000000000000000000000 ||१६॥ or0000 Jain Education in For Private Personal Use Only w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy