SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ कल्प. DOO OC OC OCOC oc. ос о осос о GOU O ox oc Oc Oc Oc OL oc oc oc O O O O O O OX o ococ о चास्तु, तथा श्रमणानां सर्वेभ्यः प्राणातिपातादिभ्यो विरतिर्मम स्थूलेभ्य साऽस्तु, शीलसुगन्धा साधवा नाहं । सुबो. तथेति मम चन्दनादिविलेपनमस्तु, तथा अपगतमोहाः श्रमणाः, अहं तु मोहाच्छादित इति मे छत्रकं अस्तु; श्रमणा अनुपानच्चरणा: मम तु चरणयोरुपानद् अस्तु; श्रमणा निकषायाः अहं तु सकषाय इति मम काषाय्यं वस्त्रं अस्तु, श्रमणा; स्नानाहिरताः, मम तु परिमितजलेन ग्नानं पानं चास्त, एवं स्वबुध्या परिव्राजकधर्म विकल्पितवान् , ततस्तं विरूपवेषं विलोक्य म। जना धर्म पृच्छन्ति, तत्पुरश्च माधुधर्म प्ररूपयति, देशनाशक्त्या च अनेकान् राजपुत्रादीन् प्रतिबोध्य भगवतः शिष्यतया ददाति भगवता सहैव च विहरति ॥ एकदा भगवान् अयोध्यायां समवसतस्तत्र वन्दनार्थ आगतेन भरतेन पृष्टं, स्वामिन्नस्यां पर्षदि कोऽपि भरतक्षेत्रेऽस्यां चतुविशतिकायां भाविजिनोऽस्ति ? भगवानवाच भरत ! तव पत्रोऽयं मरीचिनामा अस्यां अवसर्पिएयां वीरनामा चतुर्विंशस्तीर्थकृत् (१) विदेहे मूकाराजधान्यां प्रियमित्रनामा चक्री ( २ ) अत्रैव भरते प्रथमो वासुदेवश्च ( ३ ) भविष्यतीति श्रुत्वा हर्षितो भरतो गत्वा त्रिःप्र- ७५।। दक्षिणीकृत्य मरीचिं वन्दित्वा अवदत् , भो मरीचे ! यावन्तो लाभास्ते त्वयैव लब्धाः, यतस्त्वं к ок к о о ос о сос о о ососа For Private Personal Use Only in Eden International www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy