________________
कल्प
सुबोध
||७४॥
100000000000००००००००००००००००००००००००००००००००००००००००
उदयेन भगवान् ब्राह्मणीकुक्षी उत्पन्न इति योगः। तच्च नीचैर्गोत्रं भगवता स्थूलसप्तविंशतिभवापेक्षया तृतीयभवे बड़, तथाहि
प्रथमभवे पश्चिममहाविदेहे नयसारनामा ग्रामपतिः, स चैकदा काष्ठनिमित्तं वनं गतस्तत्र मध्याह्ने भोजनसमये सार्थभ्रष्टान् साधून् दृष्ट्रा हृष्टचिन्तितवान् , अहो मे भाग्यम् ! यदस्मिन् समये अतिथिसमागमः, ततः परमप्रमोदेन साधोऽशनपानादिभिः प्रतिलाभिताः, पश्चाहोजनानन्तरं साधून नत्वा उवाच, चलन्तु महाभागा मार्ग दर्शयामि, ततो मार्गे गच्छद्भिः साधभिर्योग्योऽयमिति धर्मोपदेशेन सम्यक्त्वं प्रापितः, अन्ते च नमस्कारस्मरणपूर्व मृत्व द्वितीयभत्रे सौधर्मदेवलोके पल्योपमायुर्देवो जातः, ततश्च्युत्वा तृतीयभवे मरीचिनामा भरतचक्रवर्तिपुत्रो जातः, स च प्राप्तवैराग्यः श्रीऋषभदेवपार्थे प्रत्रजितः, स्थविरपार्श्व एकादशाङ्गी अधीतश्च, एकदा च ग्रीष्मकाले तापादिपीडितश्चिन्तितवान अतिदकरोऽयं संयमभारो मया निर्वोढुं न शक्यते, गृहे गमनं |च सर्वथा अनुचितं, इति ध्यात्वाऽभिनवं वेषं रचित्रवान्, तथाहि-श्रमणास्त्रिदण्डविरताः, अहं तु न तथा इति मम त्रिदण्डं चिह्नमस्त, श्रमणा द्रव्यभावाभ्यां मण्डाः, अहं तु न तथेति मम शिरसि चूडा क्षरमण्डनं
000000000000000000000000000000000000000000000000004
||७४
Jain Education Intex
For Private & Personel Use Only
Lw.jainelibrary.org