SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥७३॥ 00000000 नामगुत्तरस वा कम्मरस अक्खीणस्स अवेइअस्स अणिज्जिन्नस्स उदपणं, ( असंजयाणंत्ति ) असयंता: असंयमवन्तः आरम्भपरिग्रहप्रसक्तास्तेषां संयता एव सर्वदा पूज्यन्ते, अस्यां अवसर्पिण्यां तु नवमदृशमजिनयोरन्तरे असंयतानां अपि ब्राह्मणादीनां पूजाप्रवृत्तिरिति आश्चर्यं ॥ १० ॥ इमानि दशापि आश्चर्याणि अनन्तकालातिक्रमे अस्यां अवसर्पिण्यां जातानि एवं च कालसाम्यात् शेषेष्वपि चतुर्षु भरतेषु पञ्चसु ऐखतेषु प्रकारान्तरेण दश आश्चर्याणि ज्ञेयानि । अथ दशानां आश्चर्याणां तीर्थव्यक्ति:अष्टाधिकशतसिद्धिगमनं श्री ऋषभतीर्थे १ हरिवंशोत्पत्तिः शीतलतीर्थे २ अपरकङ्कागमनं श्रीमतीर्थ ३ स्त्रीतीर्थकरी महितीर्थे ४ असंयतपूजा सुविधिजिनतीर्थे ५ ॥ शेषाणि च उपसर्ग १ गर्भापहार २ अभाविता पर्षत् ३ चमरोत्पात ४ चन्द्रसूर्यावतरणलक्षणानि पञ्च आश्रर्याणि श्रीवीरतीर्थे, एकं तावत् आश्रर्य इदं अपरञ्च ( नामगुत्तस्स वा कम्मरस ) नाम्ना गोत्रं इति प्रसिद्धं यत्कर्म, गोत्राभिधानं कर्मेत्यर्थः, तस्य किं विशिष्टस्य ( अक्खीणस्स ) अक्षीणस्य स्थिते: अक्षयेण ( अवेइअरस ) अवेदितस्य, रसस्य अपरिभोगेन ( अणिज्जिण्णरस अनिर्जीर्णस्य, जीवप्रदेशेभ्योऽपरिशटितस्य ईदृशस्य गोत्रस्य नीचैर्गोत्रस्य ( उदएणं) Jain Education International For Private & Personal Use Only सुबो•• ॥७३॥॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy