________________
कल्प
॥७२॥
0.0000० ०००००००००००००००००००००cococ0000000000000000
| इहानीतवान् , आनीय चं राज्यं दत्वा सप्त व्यसनानि शिक्षितौ, ततस्तौ तथाभूतौ नरकं गतौ, अथ तस्य | | || सुबो० वंशो हरिवंशः, अत्र युगलिकस्यात्रानयनं शरीरायुः संक्षेपणं नरकगमनं सर्व आश्चर्यं ॥ ७ ॥
(चमरुप्पाओत्ति) चमरस्य असुरकुमारराजस्य उत्पातः, च चैवं-पूरणनामा ऋषिस्तपस्तप्त्वा चमरेन्द्रतयां उत्पन्नः, स च नवोत्पन्नः शिरःस्थं सौधर्मेन्द्रं विलोक्य कोपाक्रान्तः परिघं गृहीत्वा श्रीवीरं शरणीकृत्य सौधर्मेन्द्रात्मरक्षकां स्त्रसयन् सौधर्मेवतंसकविमानवोदिकायां पादं मुक्त्वा शक्रं . आक्रोशयामास, | ततो रुष्टेन शक्रेण जाज्वल्यमानं वज्रं तं प्रति मुक्तं, ततोऽसौ भीतो भगवत्पादयोर्लीनस्ततो ज्ञात| व्यतिकरण इन्द्रेण सहसागत्य चतुरङ्गुलाऽप्राप्तं वज्रं गृहीतं, भगवत्प्रसादान्मुक्तोऽसीत्युक्त्वा चमरो मुक्तः, इदं चमरस्योर्ध्वगमनं आश्चर्यं ॥८॥
(अट्सयत्ति ) एकस्मिन् समये उत्कृष्टावगाहनावन्तो अष्टाधिकशतमिता न सिध्यन्ति, ते च अस्यां] अवसर्पिण्या सिद्धाः, यत 'ऋषभो १ ऋषभस्य सुता ९९ भरतेन विवर्जिताश्च नवनवतिः अष्टौ भरतस्य सुताः ॥७२।। शिवं गता एकसमयेन (१०८)॥१॥'
0000000000000000000000000000000000000000000000000001
JainEducation inta
For Private
Personal Use Only
w.jainelibrary.org