________________
कल्प ०
॥७१॥
Jain Education Inter
च विहरमानमुनिसुव्रताजेनवचनेन कृष्णं आगतं ज्ञात्वा मिलनोत्सुकः कपिलवासुदेवोऽपि जलधितटमुपेत्य शङ्ख आपूरितवान् ततो मिथः शङ्खशब्दौ मिलितौ ततोऽस्यां अवसर्पिएयां कृष्णस्य अपरक ङ्कागमनं आश्चर्यं ॥५॥ ( अवयरणं चंदसूराणंति ) यत् कौशाम्ब्यां भगवतः श्रीवर्धमानस्वामिनो वन्दनार्थ मूलविमानेन सूर्याचन्द्रमसौ उत्तीर्णौ, तदाश्रयै ॥ ६ ॥ ( हरिवंस कुलुप्पत्तित्ति ) साचैवं कुत्रचिन्नगरे केनचिद्राज्ञा काचित् शालापतिभार्यावनमाला नाम्नी सुरूपेति स्वान्तःपुरे क्षिप्ता, स शालापतिस्तस्या वियोगेन विकलो जातो यं कञ्चन पश्यति तं वनमाला वनमालेत जल्पयति, एवं च कौतुकाक्षिप्तैरनेकैले कैः परिवृतः पुरे भ्रमन् वनमालया समं क्रीडता राज्ञा दृष्टस्ततश्रारमाभिरनुचितं कृतं इति चिन्तयन्तौ तौ दम्पती तत्क्षणादिचुत्पातेन मृतौ, हरिवर्षक्षेत्रे युगलित्वेन समुत्पन्नौ शालापति तौ मृतौ श्रुत्वा आः पापिनोः पापं लग्नं. इति सावधानोऽभूत्, ततोऽसौ वैराग्यात्तपस्तप्त्वा व्यन्तरोऽभूत् विभङ्गज्ञानेन च तौ दृष्ट्वा चिन्तितवान्, अहो इमौ मरणौ युगसुखं अनुभूय देवौ भविष्यतस्तत इमौ दुर्गतौ पातयामीति विचिन्त्य स्वशक्त्या संक्षिप्तदेहौ तौ
"
For Private & Personal Use Only
सुबो०
॥७१॥
www.jainelibrary.org