________________
कल्प.
॥७
॥
००००००0000000000000000000000000000000000000000०००००
(इत्थीत्ति) तीर्थकरा हि भगवन्तः पुरुषोत्तमा एव भवति, अत्रावसापण्यां च मिथिलापतिकुम्भराजस्य पत्री मल्लिनाम्नी, एकोनविंशतितमाजिनत्वनोत्पन्ना, तीर्थ प्रवर्तितवतीति आश्चर्य ३
अभाविता पर्षद, भगवतो हि देशना कदापि निष्फला न भवति, अत्र च समुत्पन्नकेवलेन श्रीवर्धमानस्वामिना प्रथमसमवसरण एव देशना दत्ता, न च तया कस्यापि विरतिपरिणामो जात इत्याश्चर्य ॥४॥
(कलस्सत्ति ) कृष्णस्य नवमवासुदेवस्य द्रौपदीनिमित्तं अपरककागमनं आश्चर्य तच्चैवं-पुरा किल पाण्डवार्यया द्रौपद्या असंयतत्वान्नारदस्य अभ्युत्थानादि न कृतं, तेन च रुप्टेन तस्याः कष्टे पातनार्थ धातकीखण्डभरते अपरकङ्काराजधानीप्रभोः पद्मोत्तरस्य स्त्रीलुब्धस्य पुरतो रूपवर्णनं कृतं, तेनापि स्वमित्रदेवेन द्रौपदी स्वगृहं आनायिता, इतश्च पाण्डवमात्रा कुन्त्या विज्ञपितेन कृष्णेन द्रौपदीगवेषणव्यग्रेण नारदमुखादेव स समाचारो लब्धस्ततः सोऽपि आराधितसुस्थितदेवताप्रदत्तमार्गो द्विलक्षयोजनायाम लवणसमुद्रं अतिक्रम्य अपरकां गतस्तत्र च तर्जितपाण्डवं पद्मोत्तरं नरसिंहरूपकरणेन विजित्य द्रोपदीवचसा जीवन्तं मुत्तवा च द्रौपद्या सह पश्चालितः, वलमानश्च शङ्ख आपूरितवान् , तत् श्रुत्वा
0000000000000000०००००००००००००००००००००००००nooooooooo
Jain Eduetan
For Private & Personel Use Only
www.jainelibrary.org