SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ कल्प ॥६९|| 000000000000000000000000000000000000000000000000000 न केनाप्यस्य संभाषणं कर्त्तव्यं, इतस्ततः सर्वे प्रसरन्तु, ततस्तैस्तथा कृते गोशाल आगत्य भगवन्तं अवादीत् । सुबो. भो काश्यप ! किमेवं वदसि, यदयं गोशालो मङ्खलिपुत्र इत्यादि, स तव शिष्यस्तु मृतः, अहं तु अन्य एव, परीषहसहनसमर्थ तच्छरीरं ज्ञात्वा अधिष्ठाय स्थितोऽस्मि, एवं च भगवत्तिरस्कारं असहमानौ सनक्षत्रसर्वानभती अनगारी मध्ये उत्तरं कुर्वाणौ तेन तेजोलेश्यया दग्धौ स्वर्ग गतौ, ततो भगवता उक्तं, भो गोशाल! स एव त्वं, नान्यो, मुधा किं आत्म नं गोपयसि, नह्येवं आत्मा गोपयितुं शक्यः, यथा कश्चिच्चौर । आरक्षकैर्दष्टोऽङ्गल्या तृणेन वा आच्छादयति, स किं आच्छादितो भवति, एवं च प्रभणा यथास्थितेऽभिहिते स दुरात्मा भगवदपरि तेजोलेश्यां ममोच, सा च भगवन्तं त्रिःप्रदक्षिणीकृत्य गोशालकशरीरं प्रविष्टा, तया च दग्धशरीरो विविधां वेदनां अनुभूय सप्तमरात्रौ मृतः, भगवानपि तस्यास्तापेन षएमासी यावल्लोहितव!बाधां अनुभूतवान् , तदेवं नामस्मरणशमितसकलदुःखस्य भगवतोऽप्येवं उपसर्गस्तदाश्चर्य (१) (गब्भहरणंति ) गर्भस्य हरणं उदरान्तरमोचनं, तत् कस्यापि जिनस्य न भूतपूर्व, श्रीवीरस्य जातं | ॥६९।। इत्याश्चर्य (२) 1०००००००००००००००००००००००००००००००००००००००००००००००००० Jain Education Inte! For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy