________________
कल्प०
॥९६॥
Jain Education International
Metro aaro aणीमग० माहणकुलेहिंतो तह पगारेसु उग्गकुलेसु वा भोगकुलेसु वा रायन्न ना० ति० इक्खा ० हरिवं० अन्नयरेसु वा तहष्पगारेसु विसुद्धजाइकुलवंसेसु साहरा वित्तए ॥ २५ ॥ तं गच्छ णं तुमं देवाणुप्पि समणं भगवं महावीरं माहणकुंडग्गामाउ नयराउ कुलेहिंतो ) तुच्छकुलेभ्यः ( दरिद्दकुलेहिंतो ) दरिद्रकुलेभ्यः ( किविणकुलेहिंतो ) कृपणकुलेभ्यः (वणी - गकुलेहिंतो ) भिक्षाचरकुलेभ्यः ( माहणकुलेहिंतो ) ब्राह्मणकुलेभ्यश्च ( तहपगारेसु ) तथाप्रकारेषु ( उग्गकुलेसु वा ) उग्रकुलेषु वा ( भोगकुलेसु वा ) भोगकुलेषु वा ( रायन्नकुलेसु वा ) राजन्यकुलेसु वा ( नायकुलेसु वा ) ज्ञातकुलेषु वा ( खत्तिअकुलेसु वा ) क्षत्रियकुलेषु वा ( इक्खागकुलेसु वा ) इक्ष्वाकुकुलेषु वा (हरिवंसकुलेसु वा ) हरिवंशकुलेषु वा (अप्णयरेसु वा ) अन्यतरेषु वा ( तहप्पगोरेषु ) तथाप्रकारेषु ( विसुद्ध जाइकुलबसेसु ) विशुद्धजातिकुलवंशेषु ( साहावित्त ) मोचयितुं ॥ २५ ॥
( तं गच्छ णं देवाणुप्पिए ) यस्मात् कारणात् इन्द्राणां एष आचार:, तस्मात्कारणात् त्वं गच्छ, देवानुप्रिय ! हे हरिणैगमेपिन ( समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं ( माहणकुंडग्गामाओ नय
For Private & Personal Use Only
00000000 00 00 00 00
सुबो●
॥९१॥
www.jainelibrary.org