SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥९६॥ Jain Education International Metro aaro aणीमग० माहणकुलेहिंतो तह पगारेसु उग्गकुलेसु वा भोगकुलेसु वा रायन्न ना० ति० इक्खा ० हरिवं० अन्नयरेसु वा तहष्पगारेसु विसुद्धजाइकुलवंसेसु साहरा वित्तए ॥ २५ ॥ तं गच्छ णं तुमं देवाणुप्पि समणं भगवं महावीरं माहणकुंडग्गामाउ नयराउ कुलेहिंतो ) तुच्छकुलेभ्यः ( दरिद्दकुलेहिंतो ) दरिद्रकुलेभ्यः ( किविणकुलेहिंतो ) कृपणकुलेभ्यः (वणी - गकुलेहिंतो ) भिक्षाचरकुलेभ्यः ( माहणकुलेहिंतो ) ब्राह्मणकुलेभ्यश्च ( तहपगारेसु ) तथाप्रकारेषु ( उग्गकुलेसु वा ) उग्रकुलेषु वा ( भोगकुलेसु वा ) भोगकुलेषु वा ( रायन्नकुलेसु वा ) राजन्यकुलेसु वा ( नायकुलेसु वा ) ज्ञातकुलेषु वा ( खत्तिअकुलेसु वा ) क्षत्रियकुलेषु वा ( इक्खागकुलेसु वा ) इक्ष्वाकुकुलेषु वा (हरिवंसकुलेसु वा ) हरिवंशकुलेषु वा (अप्णयरेसु वा ) अन्यतरेषु वा ( तहप्पगोरेषु ) तथाप्रकारेषु ( विसुद्ध जाइकुलबसेसु ) विशुद्धजातिकुलवंशेषु ( साहावित्त ) मोचयितुं ॥ २५ ॥ ( तं गच्छ णं देवाणुप्पिए ) यस्मात् कारणात् इन्द्राणां एष आचार:, तस्मात्कारणात् त्वं गच्छ, देवानुप्रिय ! हे हरिणैगमेपिन ( समणं भगवं महावीरं ) श्रमणं भगवन्तं महावीरं ( माहणकुंडग्गामाओ नय For Private & Personal Use Only 00000000 00 00 00 00 सुबो● ॥९१॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy