SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥ ९ ॥ धनधान्यराज्यराष्ट्रवृद्धिप्रभृतेर्मातापितृदत्तं वर्धमानाभिधानं परावृत्त्य महावीराख्यया त्रिदशगणैः, परीवहोपसर्गेन्द्रियादिरिपुगणपराकरणाज्जातो यथार्थोऽनगारो, लक्ष्यतेऽनेन ग्रन्थकृतामभिमतमत्र यदुत न केवलो वेषो बहिस्त्यागो वा श्रामण्यं किंतु व्रतोच्चारणतत्पालनपरीपहसहनेर्यासमितत्वाद्यलङ्कृतिरेव, मननीयं चात्र निर्दिष्टमनगारवर्णनं समितिभिरीर्यादिभिर्मन आदिभिर्गुप्तिभिः कषायैर्विलीनैरन्तशान्तवृत्त्या आश्रममत्वकिंचनग्रन्थोपलेपरहिततया कांस्यपात्रीशङ्खजीवगगनवायुशारदसलिलपुष्करपत्रकूमखङ्गि विहगभारण्डकुञ्जरनृषभसिंहमन्दरसागरचन्द्रसूर्यजात्यकनकवसुन्धराहुताशनदृष्टान्तैः असत्या च द्रव्यक्षेत्रकालभावविषयया सततमात्मश्रेयोऽर्थिभिः साधुभिस्तदनुसृतेर्मोक्षाङ्गतामभिमन्यमानैः । ज्ञानदर्शनचारित्रालयविहारवीर्यार्जवमार्दवलाघवक्षान्तिमुक्तिगुप्तितुष्टिसत्यसंयमतपःसुचरितोपसेवितनिर्वाणमार्गाश्वात्मभावनाकारणानि श्रीमत आख्यातानि कैवल्यं च यथा यादृश उत्पन्नं जातश्च यथालोको गणधारिणश्वेन्द्र भूत्याद्या जीवकर्म ज्जीवतच्छरीरपञ्चभूतसमानजातिनियमबन्धदेवनारकपुण्य पर लोकमोक्षसन्देहभाजः कृताहङ्कारादिप्रभवावज्ञाप्राग्भारा अपि अबो सपरिवाराः, निरृतश्च भगवान् त्रिंशद्वर्षाणि गार्हस्थ्ये द्वादश साधिकानि छास्थ्ये त्रिंशत्कैवल्ये परिपाल्य मध्यमापापायां कार्त्तिकामावास्यायां जातं चान्तरं श्रीमतो देवर्धिगणिनः पुस्तकमचारिणोऽशीत्यधिकनवशतमानं, विहारश्च भगवतो जातो मगधावनौ प्राचुर्येण, चतुर्मास्योप्यत एवास्थिकचम्पावैशालिकबाणिज्यराजगृहीयनालन्दवाहिरिकामिथिलाभद्रिकालाम्भिकाश्रावस्तीप्रणीत भूमिप्रभृतिष्वेव जाताः । जन्मपूतं क्षत्रियकुण्डं निर्वृतिपूता चेयं मध्यमा न तथावर्णितवर्णनास्पदमिति कश्चित्तन्न चारू, नहि जैनैस्तावदभिमतोकृष्टता धनधान्यादिना किन्त्वात्मसमृद्धचैव प्राप्तर्द्धिवर्णना तु पुण्यप्राग्भारफलदर्शनाय तथा च चिचा रज्जं चित्रा रहमिति सूत्रमप्याह तदानीं तस्यानल्पर्धिकतां कथितश्च सिद्धत्थे रायेत्यनेन च राज्यान्वयः “ सिद्धत्थे खत्तिए " इति तु गर्भसंक्रमकारणत Jain Education International For Private & Personal Use Only सुबो० ॥ ९ ॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy