SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो० ॥१०॥ 00000000000 00000000000000000000000000000000000000 यैवोक्तं कचित्कचिदिति विमर्शनीयं विबुधैर्विगतमालिन्यैः, तदेवमाख्यायान्तिमाईचरितमासन्नोपकारित्वेन पश्चानुपूर्व्याभिप्रेतत्वाद्वा जिनचरिताख्यानस्य श्रीपार्थपभ्वादिचरितानि प्रारब्धानि व्याख्यातुम् । तत्र श्रीपार्थप्रभुनेमिजिनयोश्चरिते आवेद्य शेषाणामजितान्तानां विंशतेरन्तराण्येवाख्यातानि विस्तृतिभिया वुतोऽपि वान्यस्मात्कारणात् , तच्यवननक्षत्रादि तु सर्वमस्त्येव चावश्यक प्रथमानुयोगप्रधाने । वर्तमानावसर्पिणीवरव्यवहारप्रवर्तकत्वेन चाविर्भावितं श्रीयुगादिनाथचरितमन्ते सविस्तरं । तत्र श्रीपार्श्वप्रभवृत्ते तपोऽज्ञानावष्टब्धं तत्फलं तद्वतां भवान्तरानुयायिवैरवत्ता सम्यग्दृक्मभावात्तद्वतां श्रेयश्च श्रेयमन्येषामुपद्रवकारिणामपीति । श्रीनेमिजिनेश्वरचरिते परिग्रहप्रसक्तानां भयं स्वजनाविबुधवाक्यादप्यानिहात्तिः शङ्कायाः, प्रेरणं दाराणां विवाहादावतिधर्मिष्ठानां तादृशेपि सदयताशयदार्थ निर्लोभता चिंतनं भयास्पदस्य सोदरस्यापि बलहीनत्वाकांक्षोपायोन्वेषणा तस्य निष्कामता प्रव्रज्या, पत्यनुयायिता सत्याः, विषयवासनामत्तवाचालनरवचनचेष्टामसंगेप्यचलता शीलपष्ठानामिति । चरिते युगादीश्वरस्य सृष्टिव्यवहारारम्भो, राजादीनामुभयलोकहितापेक्षया शास्त्रत्वं, राज्यनीतिः, संगृहीतराज्यस्य प्रजोपकारिता, कलामहिलागुणानां चोदाहर्तृता, निर्वाणाभिकाक्षिणां परिहारो राज्यायुद्धेः, निरभिष्वङ्गताहारे देहे परिजने यत्र कुत्रापि च, मोचनं च भावदयापरीतान्तःकरणतया स्वजनानामपि, उपदेशो राजरडु-समतया निःश्रेयसायोचितकारिता चोत्तमानामनुत्तमपथप्रत्तानां, भक्तिचोपकारस्वराणां कलेवरस्यापि, पवित्रपुद्गलानां परिग्रहः श्रेयस्कामानामित्यालोचनीयं विवेकलोचनानां । तदेवं निगदिते निरन्तरोपकारश्रेणिसाधितजन्तुजातकल्याणानां चरिताभिधान आये वाच्ये वाच्ये द्वितीये च स्थविरावलिलक्षणे आरभ्य त्रैशलेयाद्यावच्छ्रीदेवद्धिगणिनस्तावत्स्थूललक्ष्याः स्थविरावल्यः प्रोक्ताः, अनेकानां शाखानां कुलानां च तिरोभूतत्वेन यथार्थतयाऽलक्ष्यमाणत्वात न यथावल्लक्ष्यन्तेऽधुनाताः । विशेषतोऽवधारणीयं चेह श्रीमज्जम्बूस्वामि 0000000000000०००००००००००००00000000000000000000000000 चौत्तमानामा निरन्तरोषागणिनस्तावस्यवशेषतोऽव ॥१०॥ Jain Education For Private & Personel Use Only 0ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy