SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ 0000 कल्प. स ॥११॥ 000000000000000000000000000000000000000000000000000 चरिते संस्कारमावल्यं, शीलसन्नायुतता, प्रतिबोधशक्तिश्चाप्रतिहता । वर्ण्यमाने श्रीस्थूलभद्रे भगवति ब्रह्मचर्यसंकल्पदाढयमागमानुसारिगुरोर्महिमाऽव्याबाधा चतुर्मासीस्थितिः, संसर्गेपि योषितोऽस्खलिता शीलसंपत्तिः, प्रतिबोधशत्तया मार्गावतारस्तस्यास्तया च रथकारस्य, प्रतिपातः सिंहगुहाश्रयिणो दर्शनमात्राल्केशपरंपरासहनं व्रतस्थितिश्च । श्रीमति वज्रस्मामिनि तु प्राग्भवस्मृतिर्वाल्यपि वैराग्यं, मातुरुदेगाय रोदनं, सभायां वादो, रजोहरणग्रहणायान्यानादरः, पदानुसारिता, तीर्थप्रभावना, संघवात्सल्यमुपयोगकुशाग्रता च । आचार्ये आर्यसमिते योगचूर्णप्रभावः, प्रियग्रन्थे च मन्त्रचमत्कार इति । ततो वाच्ये तृतीये पर्युषणाकरणसमाचारी पश्चाशतैव दिनैरिति निर्णयस्तत्र शास्त्रीयः, चतुर्मासीयाशनविकृतिग्लानवैयाश्यगोचरचर्यागृहाद्यवस्थानसङ्खडीलोचवर्षागमनोपाश्रयमात्रकादिनहणक्षमणप्रभृतिः प्रकटीचक्रे प्रकटयशस्कैः पूज्यैरत्र, विद्यन्त एवानेकाः प्रस्तुतटीकाव्यतिरिक्ताष्टीकाः परमाधुनिकसाधूनां न तथानन्दप्रदाः प्राकृतादिपाचुर्यात्ता इति प्रार्थिताः पूज्या विबुधविजयैः श्रीरामविजयपादारविन्दमधुकराभैः नूतनवृत्तौ प्रार्थनाभङ्गभीरुभिरारब्धा पूज्यैः शोधिता चेयं श्रीभावविजयगणिभिः श्रीविनयविजयोपाध्यायसपक्षैः । वाचनप्रथा चास्याः पर्युषणापर्वणि प्रायः सर्वत्रेति देवचन्द्रलालभाई-जैनपुस्तकोद्धाराख्याल्लक्षद्रम्मात्मकात् मुद्रितायाश्चाप्यस्या मुद्रणमारब्धमस्माज्ज्ञानकोशात्तदध्यक्षैः । विद्यन्तेऽस्य चूर्णिर्मागधीभाषामयी, किरणावलीदीपिके इति च वृत्ती, अन्तर्वाच्यानि चापरिमितानि, खाद्यख्याताः कल्पलताद्याश्च वृत्तयोऽष्टाष्टादिव्याख्यानमय्यश्च सन्त्येवात्र तत्तन्मतानुगानुगम्या इति विरम्यतेऽथातः क्षन्तव्यमुक्तं चेदलीकं मतिमोहादिना कृपाभिलाषुके मयि विधाय कृपां श्रीमदकलङ्कन्देवपूज्यचतुर्वर्णश्रमणसळपादपकजचश्चरीके। मास्यापाढे सिते वर्षे द्वीपरसनन्देन्दुगे (द्वीपषड्तन्दचन्द्रगे) आनन्दोऽनन्तजिद्भक्तश्चतुर्दश्यां जगाविमम् । १ । For Private & Personal use only 00000000000000000000000000000000000000000 ॥११॥ Jain Education inte jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy